SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ७५ २९८-१ ३ तस्याः संक्षिप्तश्रद्धारूपत्वे 'एकविहदुवितिविहा' इति सिद्धान्तोक्तिः प्रमाणतया दर्शिता। २९७-१ ४ शास्त्रे सम्यक्त्वस्य द्रव्यभावभेदेन वैविध्यं यथा प्रोक्तं तथा विवेचितम् , तत्र 'तुह वयण तत्तरुई' इति वचनसंवादः। २९७-११ ५ शुभात्मपरिणामविशेषानुगतं द्रव्यसम्यक्त्वं भावसम्यक्त्वमपि न व्यभिचरति, प्रज्ञप्तौ रुचिभेदानां क्षायोपशमिकादिभावभेदेष्वन्तर्भावितत्वादित्यापेक्षिक द्रव्यभावसम्यक्त्वम् । २९७-१९ ६ 'हंदी अपनवेसु' इत्युत्तरार्धस्य व्यारव्यानान्तरम् । २९७-२३ ७ षट्जीवनिकायास्तद्घाते चाधर्म इत्यत्रापि सप्तभङ्गीजन्यबोधोत्पत्तितो नाव्याप कत्वमनेकान्तस्येति निगमितम् । २९-१ अनेकान्तस्य व्यापकत्वे गच्छति तिष्ठत्यादेनियमो न स्यादित्याशङ्कोद्धरणार्थ परतया 'गइपरिणय गइ चेव' इत्येकोनत्रिंशत्तमगाथाऽवतारिता। २९८-४ २ उक्तगाथाविवरणं, तत्र गतिक्रियापरिणतं द्रव्यं गतिमदेवेत्युपगच्छद्भिर्वादिभिः प्रतिनियतो दिगतिमदेवाभ्युपेय, तत एव नियतव्यवहारः, ततश्च विवक्षितप्रतिनियतदिगपेक्षया गतिमत् , अन्यदिगपेक्षया चाऽगतिमदित्यनेकान्तस्सिद्धो भवति, भावश्चास्य दर्शितः, तत्र शङ्कान्तरपरिहारश्च । २९८-९ ३ गतिमत्त्वागतिमत्वयोरपेक्षाभेदेनका समावेशे गच्छत्यपि न गच्छतीत्यपि व्यवहारः स्यादित्याशङ्काया इष्टापत्या परिहारः, शङ्कान्तरस्याप्येतेन निरासः, सामान्यविशेषयोः कथञ्चिदभिन्नत्वेन विशेषाभावस्थापि सामान्याभावत्वमुपपाघानेकान्तो भावितः। २९९-८ ४ उक्तदिशा स्थितितदभावयोरेकत्रोपदर्शनेन स्थितावप्यनेकान्तो व्यवस्थापितः। ३००-७ ३०-१ वस्तुमात्रस्य तदतत्स्वभावात्मकत्वे दाहानुकूलशक्तिमत्वाद्दहन इतीव स दाहानुकूलशक्त्यभावादऽदहनस्तदानीमेव, तथैव पचनोऽप्यपचन इत्याशङ्काया अपेक्षाभेदेन स्वभावद्वयस्यैकत्रोपपत्तिस्स्यादेवेत्येवं परिहारपरतया 'गुणनिवसिय सण्णा' इति त्रिंशत्तमगाथाऽवतारिता । ३००-१० २ उक्तगाथाविवरणं, गुणोत्पादितसंज्ञका दहनपचनादयोऽनेकान्तात्मका द्रष्टव्याः, यद्रव्यं यथा प्रतिषिद्धं तथाऽद्रव्यं भवतीत्यर्थ उपपादितः । ३००-१९ ३१-१ स्वरूपापेक्षया जीयो जीवः, अजीवोऽजीवः, पररूपापेक्षया जीवो न जीवः अजीवो नाजीव इत्येवमनेकान्तात्मकत्वोपपादनपरतया " कुंभो ण जीवदवियं" इत्येकत्रिंशत्तमगाथाऽवतारिता । "Aho Shrutgyanam".
SR No.009536
Book TitleSammatitarka Maharnavatarika
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJainmarg Prabhavaka Sabha Madras
Publication Year
Total Pages556
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy