SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ षतृतीयम् ।] भाषाटीकासमेतः। ३८१ वृषा मूषकपो स्यात्कपिकच्छामपि स्मृता । शुषिः शोषे बिले ख्यातः शेषः सङ्कर्षणे वधे ॥ १५ ॥ अनन्तेऽप्यवशिष्टेऽपि शेषा निर्माल्यभिद्यपि । षतृतीयम् । अभीषुः पुंसि भासि स्यादभीषुः प्रग्रहेऽपि च ॥ १६ ॥ आकर्षस्त्विन्द्रिये ख्यातो द्यूताकर्षणयोरपि । पाशके शारिफलके कोदण्डाभ्यासवस्तुनि ॥ १७ ॥ क्लीबमामिषमुत्कोचे मांसे सम्भोगलोभयोः । आमिषं सुंदराकाररूपादौ विषयेऽपि च ॥ १८ ॥ उष्णीषं तु शिरोवेष्टे किरीटे लक्षणान्तरे । कल्माषो राक्षसे कृष्णकृष्णपाण्डरयोरपि ॥ १९ ॥ कलुषं किल्बिषे क्लीबमाविले कलुषं त्रिषु । किल्बिषं वृजिने रोगेऽप्यपराधेऽपि किल्बिषम् ॥ २० ॥ वृषा-मूसाकनी, कौंच (स्त्री०) आमिष-खिलना, मांस, संभोग, शुषि-शोष, बिल (पुं०) लोभ, सुंदर-आकाररूपआदि, विशेष-बलदेव, वध ॥ १५ ॥ अनंत | षय ( न० ) ॥ १८ ॥ (शेषनाग), अवशिष्ट (बाकीरहा)| | उष्णीष-शिरपर बाँधनेका वस्त्र, मुकुट, लक्षणभेद ( न०) शेषा-निर्माल्यभेद, (स्त्री० ) षतृतीय। कल्माष-राक्षस, काला रंग, काला अभीष-किरण, अश्व आदिकी रस्सी और धौला रंग (पुं०) ॥ १९ ॥ (पुं० ) ॥ १६ ॥ कलुष-पाप (न०) मलिन (त्रि.) आकर्ष-इंद्रिय, जूवा, आकर्षण, दुःख रोग, (न.) पासा, चौपट, धनुषके समीपकी किल्बिष-पाप, रोग, अपराध, वस्तु, ( पुं०) ॥ १७ ॥ (न०)॥ २० ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy