SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ विश्वलोचनकोश: रजस्वलस्तु महिषे पुष्पवत्यां रजस्वला | वातकेलिः कलालापे षिङ्गानां दन्तखण्डने ॥ १७० ॥ क्लीबं वायुफलं शक्रकार्मुके वर्षणोपले । पुमान्विचकिलो मल्लीभेदे दमनकेऽपि च ॥ १७१ ॥ उदुम्बरे स्कन्धफले नालिकेरे सदाफलः । हरिताली नभोरेखाखङ्गदूर्वासु दृश्यते ॥ १७२ ॥ हलाहलो ब्रह्मसर्पे ज्येष्ठिकायां विषान्तरे । ऐरावते हस्तिमल्लो हस्तिमल्लो विनायके ॥ १७३ ॥ ३५८ लपंचमम् । आसुतोबलशब्दस्तु मतो यज्वनि शौण्डिके । भवेदुद्दण्डपालस्तु मत्स्य सर्पप्रभेदयोः ॥ ९७४ ॥ राजराजेऽपि कालिन्दीभेदनेप्येककुण्डलः । गजपित्तज्वरे पाके पवने कूटपाकलः ॥ १७५ ॥ [ लान्तवर्गे सदाफल- गूलर,.. ( पुं० ) हरिताली - आकाश रेखा, खड्ग, ( स्त्री० ) ॥ १७२ ॥ " रजस्वल-भैंसा, ( पुं० ) रजस्वला-ऋतुधर्मवाली स्त्री (स्त्री०) वातकेलि-सूक्ष्मशब्दसे आलाप, कामी पुरुष के दांतों काटना, (स्त्री०) ॥ १७० ॥ वायुफल - इंद्रधनुष, वर्षाका पत्थर ( ओला ), ( न० ) विकिल - मल्लिकाभेद, दौना, (पुं०) ॥ १७१ ॥ नालीर एककुंडल - कुबेर, बलदेव, (पुं० ) दूब, कूटपाकल - हस्तीका पित्तज्वर, पाक, पवित्रकरना, (पुं० ) ॥ १७५ ॥ हलाहल - ब्रह्मसर्प ( नागभेद ), जेठीमधु, विषभेद ( पुं० ) हस्तिमल्ल - ऐरावत हस्ती, ( पुं० ) ॥ १७३ ॥ गणेश लपंचम | आसुतीबल-यज्ञकरनेवाला, मदिरा बेचनेवाला, (पुं० ) उदंडपाल - मच्छभेद, सर्पभेद, (पुं०) ।। १७४ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy