SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २६८ विश्वलोचनकोश: नादेयी नीरवानीरे भूजम्बूनागरङ्गयोः । जपाजयन्त्योर्व्यङ्गुष्ठे निकायस्त्वात्मवेश्मनोः ॥ ८९ ॥ सधर्मिनिवहे लक्ष्ये संहतानां च मेलके । रङ्गभूमौ तु नेपथ्यं नेपथ्यं च प्रसाधने ॥ ९० ॥ पयस्या क्षीरकाकोल्यां स्वर्णक्षीर्यामपि स्मृता । पयस्या दुग्धिकायां च पयोहितभवेऽन्यवत् ॥ ९१ ॥ पर्जन्यो वासवे मेघध्वनौ च ध्वनदम्बुदे । पर्यायः क्रमनिर्वाणप्रकारावसरे पुमान् ॥ ९२ ॥ पेयवारिणि पानीयं पारुष्यस्तु बृहस्पतौ । पारुष्यं परुषत्वे स्यादपि शक्रस्य कानने ॥ ९३ ॥ पौलस्त्यः किन्नराधीशे पौलस्त्यो दशकन्धरे । प्रकीर्यः पूतिकरजे विनिकीर्णे तु वाच्यवत् ॥ ९४ ॥ [ यान्तवर्गे पयस्या - क्षीरकाकोली, एक प्रकारकी कटेहरी, दूधी, दुग्धका हित, दूधसे उत्पन्न हुवा, (त्रि० ) ॥ ९१ ॥ पर्जन्य- इंद्र, मेघध्वनि, गर्जताहुवा मेघ, (पुं० ) नादेयी - जलबेत, भूईजामन, नारंगी, जपा ( अलसी ), जैत- पुष्पवृक्ष, व्यंगुष्ट ( अंगूठाहीन ) ( स्त्री० ) निकाय - परमात्मा, स्थान ॥ ८९ ॥ सधर्मियोंका समूह, लक्ष्य, संहतोंका मिलाप, (पुं० ) नेपथ्य- रंगभूमि, अलंकृतकी शोभा पारुष्य - वृहस्पति, (पुं० ) पारुष्य( न० ) ॥ ९० ॥ पर्याय-क्रम, निर्वाण (मोक्ष), प्रकार, अवसर, ( पुं० ) ॥ ९२ ॥ पानीय-पीने के योग्य ( त्रि०), जल, ( न० • ) कठोरता, इंद्रका वन, ( न० ) ॥ ९३ ॥ पौलस्त्य - कुबेर, रावण, ( पुं० ) प्रकीर्य - काँटाकरंज (करंजुवा), (पुं०) बिखराहुवा, (त्रि० ) ॥ ९४ ॥ " Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy