________________
यतृतीयम् । ] भाषाटीकासमेतः।
प्रणयः प्रेमविश्रम्भप्रश्रयप्रसरेऽर्थने । प्रणाय्योऽसंमते तृष्णावर्जितेऽप्यभिधेयवत् ॥ ९५ ॥ प्रत्ययः शपथे हेतौ ज्ञानविश्वासनिश्चये । सन्नाद्यधीनरन्ध्रेषु ख्यातत्वाचारयोरपि ॥ ९६ ॥ प्रलयो मृत्युकल्पान्तमूर्छासु विदितः पुमान् । प्रसव्यमन्यलिङ्गं स्यात्प्रतिकूलानुकूलयोः ॥ ९७ ॥ वलयः कङ्कणे न स्त्री बलाकण्ठरुजोरपि । बालेयः फञ्जिकायां स्यात्खरे बालहिते मृदौ ॥ ९८ ॥ ब्रह्मण्यस्तु शनौ यूषे ब्रह्मसाधौ तु वाच्यवत् । ब्राह्मण्यं ब्राह्मणत्वे स्याद्राह्मणानां च संहतौ ॥ ९९ ॥ भुजिष्यस्तु सहायेऽपि हस्तसूत्रेऽप्यथ त्रिषु । अनधीते भुजिष्या तु वेश्याचेटिकयोर्मता ॥ १०० ॥
प्रणय-प्रेम, विश्वास, नम्रता, प्रसर बालेय-भारंगी, गर्दभ, बालहित,
(फैलना ), याचना (पुं०) कोमल, (पुं० ) ॥ ९८ ॥ प्रणाय्य-असंमत ( नहीं मानाहुवा), .
ब्रह्मण्य-शनैश्चर, यूष, ( पुं० ) ब्रह्म में तृष्णासे रहित, (त्रि.)॥ ९५॥ प्रत्यय-सौगन, हेतु ( कारण ),
- साधु ( श्रेष्ठ) (त्रि.) ज्ञान, विश्वास, निश्चय, सन् आदि- ब्राह्मण्य-ब्राह्मणपना, ब्राह्मणोंका प्रत्यय, अधीन, छिद्र, विख्यात, समूह, (न०)॥ ९९ ॥ आचार, (पुं० ) ॥ ९६ ॥
भुजिष्य-दास ( नौकर ), हस्तसूत्र प्रलय-मृत्यु, कल्पान्त, मूर्छा, (पुं०) प्रसव्य-प्रतिकूल, अनुकूल, (त्रि.)
। (मंगलसूत्र) (पुं०) विनापढा
१० (त्रि.) वलय-कंगन, खरैटी, कंठरोग, भुजिष्या-वेश्या, दासी, (स्त्री.) (पुं० न०)
॥१०० ॥
"Aho Shrutgyanam"