SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २६६ विश्वलोचनकोशः- [ यान्तवर्गेकोष्ठागारेऽप्यजीर्णेऽपि किंपचानेऽपि चाशयः । इन्द्रियं रेतसि क्लीबमिन्द्रियं विषयीन्द्रिये ॥ ७७ ।। पुंसि स्यादुदयः पूर्वपर्वतेऽपि समुन्नतौ । उपायः सामभेदादावुपायः स्यादुपागतौ ॥ ७८ ॥ ऊर्णायुरेडके मेषकम्बलक्षणभङ्गयोः।। एणेयमेण्याश्चाद्ये रतबन्धान्तरे स्त्रियाः ॥ ७९ ॥ औचित्यमुचितत्वे स्यादौचित्यं सत्ययोग्ययोः । अस्त्री कषायो निर्यासे रसे रक्ते विलेपने ॥ ८० ॥ अङ्गरागे सुगन्धे तु त्रिषु स्याल्लोहितेऽपि च । कालेयो दैत्यभेदे स्यात्कालेयं कालखण्डकम् ।। ८१ ॥ कुलायो नीडवत्पक्षिनिलयस्थानयोः पुमान् । कौकृत्यमनुतापे स्यादयुक्तकरणेऽपि च ॥ ८२ ॥ कोष्टागार (शरीरके भीतरकी पोल, औचित्य-उचितपना, सत्य, योग्य, अजीर्ण, धनलोभी, (पुं०) (न०) इंद्रिय-वीर्य, विषयि (चक्षुआदि ) कषाय-काढा, रस, रक्त, विलेपन, __ इंदिय, (न०) ॥ ७७ ॥ (पुं० ) ॥ ८० अंगराग, सुगंध, उदय-पूर्वपर्वत, समुन्नति (ऊँचापना) लोहित. ( त्रि.) (पुं० ) कालेय-दैत्यभेद, (पुं० ) कालखंड, उपाय-साम भेद आदि, समीपमें " (न०)॥ ८१ ॥ ___ आना, (पुं० )॥ ७८ ॥ ऊर्णायु-भेड, भेडीके ऊनका कंबल, कुलाय (नीड )-पक्षीका बूंसला, क्षणभंग ( मकड़ी) (पुं० ) स्थान, (पुं० ) एणेय-मृगीका चर्म आदि, स्त्रीका कौकृत्य-पश्चात्ताप, अयुक्त करना, रतबंध, ( न.)॥ ७९ ॥ (न० ) ॥ ८२ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy