SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ यतृतीयम् । भाषाटीकासमेतः। २६५ मताऽभया तु पथ्यायामभयं स्यादुशीरके । अभिख्या तु यशःकीर्तिशोभाविख्यातिनामसु ॥ ७१ ॥ त्रिप्ववध्यं वधानहें क्लीबेऽनर्थकभाषिते । स्यादवन्ध्यं तु सफले त्रिषु त्रिष्वफलेग्रहौ ॥ ७२ ॥ अश्वीयमश्वसङ्घातेऽश्वीयमश्वहिते त्रिषु । अहल्याप्सरसोभेदे तथा गौतमयोषिति !! ७३ ॥ अहार्यः पर्वते पुंसि स्यादहार्यः स्थिरे त्रिषु । आतिथ्यमातिथेयेस्यादातिथ्यस्त्वतिथौ पुमान् ॥ ७४ । आत्रेयी पुष्पवत्यां स्यादात्रेयी निम्नगान्तरे । आत्रेयस्तु मुने दे स्यादादित्यः सुरे रवौ ॥ ७५ ॥ आम्नाय उपदेशेपि स्यादाम्नायः श्रुतावपि । आशयः स्यादभिप्रायेऽप्याधारे पनसे धने ॥ ७६ ॥ अभया-हरड, ( स्त्री०) | अहार्य-पर्वत, ( पुं० ) स्थिर,(त्रि०) अभय-खस, ( न०) आतिथ्य-जो वस्तु अतिथिके लिये अभिख्या-यश, कीर्ति, शोभा, | ___ हो वह, (त्रि. ) अतिथि (पुं०) __विख्याति, नाम, ( स्त्री०)॥७१॥ | ॥ ७४ ॥ अवध्य-वधके अयोग्य, (त्रि.) अनर्थक भाषण, ( न०) आत्रेयी-रजस्खला, नदीभेद, (स्त्री०) अवन्ध्य-सफल, (त्रि०) कालके आत्रेय-मुनिभेद ( पुं० ) __ अनुकूल फलोंको धारण करनेवाला | वृक्ष, (त्रि.) ॥ ७२ ॥ आदित्य-देवता, सूर्य, (पुं०)॥७५॥ अश्वीय-अश्वोंका समूह, (न० )'आवाय-उपदेश, वेद, (पु० ) अश्वोंका हितू, ( त्रि.) अहल्या-अप्सराभेद, गौतमऋषिकी आशय-अभिप्राय, आधार, पनसस्त्री, (स्त्री०) ॥ ७३ ॥ वृक्ष, धन ॥ ७६ ॥ "Aho Shrutgyanam
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy