________________
विश्वलोचनकोश:
इल्वलासु स्त्रियः सौम्या बुधे सौम्योऽथ वाच्यवत् । बौद्धे मनोरमेऽनुग्रे पामरे सोमदैवते ॥ ६५ ॥ विवादपक्षनिर्णेतर्यपि स्थेयः पुरोहिते ।
स्थेयं स्याद्द्रव्यमात्रेऽपि पुंसि गर्वेऽद्भुते स्मयः ॥ ६६ ॥ हार्यो बिभीतकीवृक्षे हर्त्तव्ये हार्यमन्यवत् । हृद्यस्तु वशद्वेदमन्त्रे वृद्धयाख्यभेषजे ॥ ६७ ॥ स्याच्छ्रेतजीरके हृद्यं हृत्प्रिये हृद्भवे त्रिषु । क्षयोऽपचयकल्पान्तनिवासेषु रुगन्तरे ॥ ६८ ॥ यतृतीयम् । अत्ययो दूषणे कृच्छ्रेऽतिक्रमे नाशदण्डयोः । अधृष्यस्तु प्रगल्भे स्यादधृष्या सरिदन्तरे ॥ ६९ ॥ अनयो व्यसनानीतिदैवाशुभविपत्तिषु ।
अपत्यं पुत्रयोः क्लीबमभयो निर्भये त्रिषु ॥ ७० ॥
२६४
सौम्या - इल्वला ( मृगशिरके ऊप | हृद्य-सफेद जीरा, ( न० ) हृदयको प्रिय, हृदयमें प्राप्त ( त्रि० ) क्षय-कमहोना, कल्पका अन्त, निवास, रोगभेद ( पुं० ) ॥ ६८ ॥
रकी पांच तारा ) ( स्त्री० ) सौम्य - बुध, ( पुं० ) बौद्ध ( बुद्धशास्त्र ) सुंदर, नाम्र, पामर, सोम है। देवता जिसका वह (त्रि ० ) ॥६५॥ स्थेय - विवादपक्षका निर्णेता, पुरोहित, ( पुं० ) द्रव्यमात्र, (त्रि० ) स्मय - गर्व, अद्भुत, (पुं० ) ॥ ६६ ॥ हार्य - बहेडाका - वृक्ष, ( पुं० ) हडने
योग्य, (त्रि ० )
हृद्य -वश में करनेवाला वेदमंत्र, (पुं०) हृद्या - वृद्धिनामक औषधि, ( स्त्री० ) ॥ ६७ ॥
[ यान्तवर्गे
यतृतीय ।
अत्यय-दूषण, कृच्छ्र (कष्ट), उल्लंघन, नाश, दंड (पुं० ) अधृष्य-प्रगल्भ ( धृष्ट) ( भि० ) अधृष्या - नदीभेद, (स्त्री० ) ॥ ६९ ॥ अनय - व्यसन ( फिराक ), अनीति, दैव, अशुभ, विपत्ति, (पुं० ) अपत्य-पुत्री, पुत्र, ( न० To ) अभय - निर्भय, ( त्रि० ) ॥ ७० ॥
"Aho Shrutgyanam"