SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ यद्वितीयम् । ] भाषाटीकासमेतः । २६३ सङ्खयं तु सङ्गरे क्लीबं सङ्घयैकत्वादिचर्चयोः । तपोलोकात्परे सत्यं सत्यं सत्यप्रगतयोः ॥ ५९ ॥ दिव्येपि सत्या पामायां सत्यं तु त्रिषु तद्वति । सन्ध्या साये सरिद्भेदे सन्धाने कुसुमान्तरे ।। ६० ॥ प्रतिज्ञायां च चिंतायां मर्यादायामपि स्त्रियाम् । वामदक्षिणयोः सव्यं सह्यं शस्त्रकले गुणे ॥ ६१ ।। सह्यः शैलेऽपि सोढव्ये नैरुज्ये सह्यमद्वयोः । साध्यस्तु योगभेदे स्यात्साध्योऽपि गणदैवते ॥ ६२ ॥ वाच्यवत्साधनीयेऽपि सायः काण्डाऽपरालयोः । सूर्योऽर्के तत्प्रियायां तु सूर्या स्यादोषधीभिदि ।। ६३ ।। सेव्यं त्रिलिङ्गं सेवाहे सेव्यं तु नलदे द्वयोः । सेनायां समवेते तु सैन्यः सैन्यं बले मतम् ॥ ६४ ॥ संख्य-युद्ध, ( न०) । एक पर्वत, (पुं०) सहनेके योग्य, संख्या-एक आदि-गिन्ती, विचार, (त्रि०) नीरोगता ( न०) (स्त्री० ) | साध्य-योगभेद, गणदेवता, (पुं० ) सत्य-तप लोकसे ऊपर लोक, सत्य, ॥ ६२ ॥ साधनेके योग्य (त्रि.) प्रगत (गहरा खड्डा ) ( न०) साय-बाण, अपराह्न काल (दिनका ॥ ५९ ॥ सौगन, (न०) पाम तृतीय प्रहर) (पुं० ) (स्त्री० ) सत्यवाला ( त्रि०) सूर्य-सूर्य, (पुं० ) सन्ध्या -सायंकाल, नदीभेद, स्मरण, "' सूर्या-सूर्यकी स्त्री, औषधिभेद, पुष्पभेद, ॥ ६ ॥ प्रतिज्ञा, चिंता, मर्यादा, ( स्त्री० ). र (स्त्री० ) ॥ ६३ ॥ सव्य-वाम ( बामा) अंग, दक्षिण सेव्य-सेवाके योग्य, (त्रि.) (दहना) अंग, (न.) सेव्य-खस, (पुं० स्त्री०) सा-शस्त्रकी कलावाली रज्जु (रस्सी) सैन्य-सेना, सैनिक, (पुं० ) (न० ) ॥ ६१ ॥ सैन्य-बल ( न०) ॥ ६४ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy