SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ श्रीभज्ञातसूरिविरचिता चितमाह सिद्धांत वचन किसिउं सांभरिउं ! जं सांभलि [सात] वाहण राजा श्रीकालिकसूरिनई आग्रह पांचमि कुं चउथई पजूसण आणि ॥५५॥ यथा चतुर्थ्यां जिनवीरवाक्यात्, संवेन मन्तव्यमहो ! तदेव । प्रवर्तितं पर्युषणाख्यपर्व, यथेयमाज्ञा महती सदैव ॥५६॥ १७० जिम जिन श्रीमहावीरि इम कहिउँ छद सिद्धांतमाहि । श्रीसंघनी अनुमति कालिकसूरिइं पांचमि थकुं पजूसण चउपि (थि)ई करई तिम आधुं सदाइ सविहुं कुणिहि मानिबुं । जिननूं वचन एहवुं छह, तेह भणी भाज लाइ चउत्थिई पजूसण हुइ छइ ॥५६॥ ( ४ ) " अथान्यदा कालवशेन सर्वान् प्रमादिनः सूरिवराश्च साधून् । त्यक्त्वा गताः स्वर्णमही पुरस्थानेकाकिनः सागरचन्द्रसूरीन् ||५७|| अथ एतलानु अनंतर कालनई विशेषिई श्रीकालिकसूरिना परिवारना साधु महात्मा प्रमादीया थिय । गुरु महात्मानई सूता मेल्ही स्वर्णपुर नगरि सागरचंद्रसूरि छइ तिहां पुहता | तिहां आल्या एकला सागरचंद्रसूरिहं न ओलख्या । रूप ब(प) रावर्त्तपणई करी । पोसालमाहि डोसु तपोधन एकईं पासई आवी रहिउ ॥५७॥ तेषां समीपे मुनिपः स तस्थौ, ज्ञातो न केनापि तपोधनेन । शय्यातराद् ज्ञातयथार्थवृत्ताः प्रमादिनस्ते मुनयस्तमीयुः ||५८ || तिसिइ पठाण पुर पाटणि शय्यातर श्रावके महात्मा हाकी करी काढया । स्वर्णपुर भणी आव्या । सागरचंद्रसूरे पूछिउँ गुरु किहां छ ! पहि[ला ] आल्या ते कहिउ | गुरु पाछलि आवई छई । सागरचंद्रसूरि साहमा गिआ। पाछिला महात्मा पूछ्या, ते कहई; " गुरु आगलि पुहता " । सघले कुडउ बोलउ । पछइ सागरचंद्रसूरे पोसालइ आवी ते वृद्धगुरु भणी मानी पगि लागी खमावीनई समस्त महात्माए स्वमावी करी गुरु मनान्या ॥५८॥ ( ५ ) जिनेश्वरः पूर्वविदेहवर्ती, सीमन्धरो बन्धुरवाग्विलासः । निगोदजीवानतिसूक्ष्मकायान् सभासमक्षं स समादिदेश ॥ ५९ ॥ " श्रीकालिकसूरि आपणा परिवार सहित पठाण पुरि पाटणि समाधिई रह्या छई । इसिइ समह सौधर्मेन्द्र महाविदेहि क्षेत्र श्रीसीमंधरस्वामि कहलि बइठा हता | श्रीसीमंधरस्वामि उपदेश देतां धर्मन अधिकार आवि । विचार करतां निगोद जीवन विचार आविउ । तिसिह इंद्रिई पूछिउँ, निगोदनु विचार रूडई प्रीछवउ | पछइ परमेश्वरि निगोदनु विचार परिपूर्ण कहिउ ॥५९॥ + P आदर्श टिप्पण्यामेते ढोका उद्विताः श्रीवीरनिवतेर्नवलु वर्षशतेषु भशीच्या त्रिनवत्या नाऽधिकेषु इयं नाथना जाता, यद्वा पचम्या चतुर्थ्यां पर्युषणा प्रववृते, यतः- तेनू य नवसएहि, समहकंतेहि वद्धमाणाओ । पज्जुखवणा चडत्यो, कार्ला[ग] सूरीहि तो उदिया ॥१॥ draft दिणेहि कप्पो, पंचगहाणीs कप्पठवणाय । नवसयतेणउएहिं, वोचिज्जा संघमानाए ॥२॥ सालाहणेण रना, संघाएसेण कारिओ भयवं । पजू (ज्जू) खवमा उत्थी, चाउम्मासी चउदसीए ॥३॥ व... भाखपडिकमणं, पक्खियदिवसम्म चविहो संभो । नयसयतेणउएहिं आयरए तं पमाणं तु ॥४॥ इति तीर्थोद्गारादिषु भणनात् ॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy