SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-व्यवहार-आवश्यकचूर्ण्यन्तर्गतः [३] बृहत्कल्पचूर्ण्यन्तर्गतः कालिकाचार्यकथासंदर्भः । बेणी नगरी, तत्थ अणिलसुतो जवो नाम राया । तस्स पुत्तो गर्दमो णाम जुवराया । तस्स रण्णो धूआ गरम महणी अडोलिया णाम । सा य रूपवती । तरस य जुवरण्णो दीहपट्टो णाम सचिवो । ताहे सो जुवराया तं अडोलियं महणि पासित्ता अज्झोववण्णो दुबली भवइ । अमच्चेण पुच्छितो णिबंधे सिट्ठां । भ्रमच्चेण भष्णइ सागारिय भविस्सति, तो सत्तभूमी घरे लुभिउ । तत्थ मुंजाहि ताए समं भोए लोगो जाणिस्सइ । सा कहि पिट्टा एवं होउ त्ति कतं ॥ - बृहत्कल्पचूर्णितः || [४] व्यवहारचूर्ण्यन्तर्गतः कालिकाचार्यकथासंदर्भः । खज्जेणीए गाहा—यदा अज्जकालएण सगा आणिीता सो सगराया उज्जेणीए रायहाणीए तस्संगणिञ्जगा 'अहं जातीए सरिसो ' ति काउं गव्वेणं तं रायं ण सुदु सेवंति । राया तेर्सि विर्त्ति ण देति । अवित्तीया तेष्णं भट काउं ते गाउं बहुजणेण विष्णविएण ते निव्विसता कता, ते अण्णं रायं अलग्गणट्ठाए उबगसा ॥ — व्यवहारधूर्णि- दशम उद्देशतः ॥ [५] श्रीजिनदासमहत्तरविरचित - आवश्यकसूत्र चूर्ण्यन्तर्गतः कालिकाचार्यकथासंदर्भः । [ रचनासंवत् ७३३ समपवर्ती ] सम्यग्वादा सेमाबादो- तुरुविणी नगरी, जितसतू राया । तस्स भज्जा धिज्जातिगिणी । पुत्सो सो य दत्तो नामभो अज्जकालओ । माउलओ तस्स दत्तस्स । सो य फव्वइओ । सो य दत्तो जूयपसंगी ओलग्गिउमारद्धो, पधानदंडो जातो । कुळपुत्तए पर्मिंदिचा राया धाडितो, सो राया जातो । जण्णा णेण बहू जट्ठा | अष्णदा तं मामयं पेच्छतितुं रुट्ठो भणति चम्मं सुणेमि त्ति । जण्णाण किं फलं ! ! सो भणति - किं धम्मं पुच्छसि । तं परिकहेति, पुणो वि पुच्छति, ताहे रुट्ठी भणति - निरया फलं जणस्स । सो रुट्ठो भणति को पचतो ! जथा तुमं सत्तमे दिवसे सुणगकुंभीपाके पच्चिहिसि । को -पम्तो ! ना तुम्मं सत्तमे दिवसे सण्णा मुहम्मि अतिगच्छिहिति । ताहे रुट्ठो भणति तु का मच्चू ! । सो भणति - सुचिरं कालं पव कातुं दियलोगं गच्छामि । ताहे रुट्ठो भणति संभह, ते दंडा तरस निम्विण्णा । तेहिं सोच्देव 1 "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy