SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ་་ चतुर्विंशतिप्रबन्धे क- परिशिष्टम् । | 'सपादलक्षीयचाहमानवंशः ॥ 'श्रीर्भवतु | सपादलक्षीयचाहमानवंशो लिख्यतेसं० ६०८ राजा वासुदेवः १ सामन्तराजः २ नरदेवः ३ अजयराजः 'अजयमेरु' दुर्गकारापकः ४ विग्रहराजः ५ विजयराजः ६ चन्द्रराजः ७ गोविन्दराजः ८ सुरत्राणस्य वेगबरिसनाम्नो जेता ९ दुर्लभराजः १० वत्सराजः ११ सिंहराजः सुरत्राणस्य हेजवदनिनाम्ना जेठाणाकजेता १२ दुर्योजनो निसरदीनसुरत्राणजेता १३ विजयराजः १४ बप्पयिराजः १० ' शाकम्भय' देवताप्रासादाद् हेमादिखानि सम्पन्नः १५ दुर्लभराजः १६ गंडू महमदसुरत्राणजेता १७ बालपदेवः १८ विजयराजः १९ चामुण्डराजः सुरत्राणभङ्का २० दुसलदेवः तेन 'गूर्जरत्रा 'ऽधिपतिर्बद्ध्याऽऽनीतः 'अजयमेरु' मध्ये तक्रविक्रयं कारापितः २१ वीसलदेवः स च स्त्रीलम्पटः महासत्यां ब्राह्मण्यां बिलग्नो १५ बलात् तच्छापाद् दुष्टत्रणसङ्क्रमे मृतः २२ बृहत्पृथिवीराजः वगुलीसा हसुरत्राणभुजमर्दी २३ आल्हणदेवः सहावदीनपुरत्राणजितः २४ अनलदेवः २५ जगद्देवः २६ वीसलदेवः २७ 'तुरुष्क'जित् अमरगाङ्गेयः २८ पान्थडदेवः २९ सोमेश्वरदेवः ३० पृथ्वीराजः ३१ सं० १२३६ राज्यं वीरः १२४८ मृतः २० हरिराजदेवः ३२ राजदेवः ३३ वालणदेवः ३४ 'बावरीयाल' -- १ ग - पुस्तकेऽस्याभावो वर्तते, अन्यत्र तु सद्भावः । एवं सत्यपि न चास्य श्रीचतुर्विंशतिप्रबन्धेन सहाङ्गाङ्गिभावोऽवगम्यते । अतः परिशिष्टरूपेणात्रास्य निर्देशः क्रियते मया । २ एतत्सम्बन्धार्थं विलोक्यतां १०३तमं पृष्ठम् । ३ ग - 'श्रीमत्तपागच्छे पं० सागरधर्मगणयः तच्छिष्य पं० कुलसारगणयस्तेनैषा प्रतिः सम्पूर्णीकृता स्वपरोपकारार्थ | मणूंद्रमा मे लिखिता, एषा प्रतिवध्यमानाऽविचलकालं नन्दतात्' !
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy