SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ स-परिशिष्टम् बिरुदं तस्य वीरनारायणः तुरुष्कसमसदीनयुद्धे मृतः ३५ वाहडदेवो 'मालव'जेता ३५ जैत्रसिंहदेवः ३६ श्रीहम्मीरदेवः ३७ सं० १३४२ राज्यं १३५८ युद्धे मृतः; हस्ती ४ हस्तिनी ४ अश्वसहस्र ३० दुर्ग १० एवं प्रभुः सत्ववान् । शुभं भवतु ॥ संवत् '१५२७ कार्तिकमासे शुक्लपक्षे पञ्चम्यां तिथौ सोमे लिखित॥ ५ ख-परिशिषम् । श्रीआर्यनन्दिलसूरिसन्हन्धो ॥ वैराव्यास्तवः ॥ नमिऊण पासनाहं असुरिंदसुरिंदवंदिअदेवं । बहरुबाए थुत्तं अहयं समरामि भत्तीए ॥१॥ जा धरणोरगदइआ देवी पउमावई य वइरुट्टा । सप्पसहस्सेहि जुआ देवा किर किंकरा जाया ॥२॥ नागिणि नागारूढा नागकरा नागभूसियसरीरा । नागेहिं सिरमाला नागमुहा सा जए जयउ ॥ ३ ॥ धरणिदपढमपत्ती वइरुट्टा नाम नागिणी विज्झा । सप्पकरंडगहत्था सप्पाभरणा य जा निच्चं ॥ ४ ॥ वासुगि१ अणंतर तक्खग३ कंकोलयं ४ नाम पउम ५महपउमा६ । संखकुली७ ससिनामा ८अट्ट कुलाई च धारेह ॥५॥ विछिअ-कन्न-सिआली-कंकाही-गोरसप्पसप्पे अ। १- १५१३ वर्षे आषाढ वदि ८ शुक्रे श्री उन्नतदुर्ग' ओशङ्करलिखितम् ॥ श्री'तपा'पक्षपं.चारित्रहंसगणीनां पुस्तिका । मङ्गलमस्तु । श्रीरस्तु । शिवमस्तु । नेमिनाथमस्तु ॥ श्रीः। छ।। जैनमस्तु ॥ ॥ श्रीः ॥छ । २ प्रेक्ष्यता द्वादशं पृष्टम् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy