________________
| पा० १. सू० ८५.] श्री सिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । ६७
nonenwoooooooooooooooooooo oo रच्छeoever तद्विरुद्धमाह । तस्यायमाशयः--जम्बूशब्दो दीर्घाकारान्त | सकृत्प्रसूतगोवाची गृह्यत,तर्हि ततः पूर्वसूत्रेणेवैयञ् सिद्ध इति इति तस्मादूडोऽभाव इति । नागेशेन च कैयटमतं प्रकृतगणे पाठो व्यर्थः स्यात्, इति चतुष्पाद्भिन्नसकृत्प्रसूत- 40 व्याख्याय, अन्ये तु 'तस्या जम्योः फलासो नदीभूय प्रवर्तते।' स्त्रीवाचकस्यैवेह ग्रहणमित्याश्रयणीयम् । स्पष्टान्युदाह
इति प्रयोगाजम्यु हस्वान्तोऽपि । स च वृक्षशृगालोभय ! रणानि । एयणः सिदत्वेन एभ्य एयविधानस्य कोऽर्य 5 वचनः इत्यादिभिर्भाष्यफारमत समर्थितं "ऋष्यन्धकवृष्णि- | इति शङ्कायामाह-अकारस्य जित्कार्योर्थत्वादिति । कुरुभ्यश्च" [पा० सू० ४.१.११३.1 इति सूने | मित्रयोरपत्यं मैत्रेयः इति । तस्मात् पुनर्युवापत्येऽदन्तलक्षणे उद्द्योते विस्तरेण । सुरभिशब्दाचाण प्राप्त इति सामा- ! इति तस्य "जिदार्षादणिो :"[६.१.१४.. इति लुकि 45 न्यत एवोक्तमणादीनामपवाद इति ।
मैत्रेयस्य पुत्रोऽपि मोयो भवतीत्येव जितकरणस्य प्रयोउदाहरति-कमण्डल्या अपत्यमित्यादिना ।
जनमित्यर्थ. :१६।१।८४॥ 10 कमण्डलू -शितिबाहू-मद्रबाहूशब्दास्तत्तज्जातिविशेषान्तर्गत
वाडवेयो वृषे ॥६॥१८५॥ चतुष्पाद्वाचिनः । एवं जम्यूशब्दोऽपि शृगालस्त्रीत्राची । शबलाबहुलाशब्दौ तत्तद्पादिविशिष्टगोजातीयवर्गविशेषपरौ
वाडवेय इति वडवाशलदाद वृषे पयञ् न तु गुणवचनौ। गौरादौ च गुण-वचनयोरेव तयोः पाठान्न
एयण वा प्रत्ययो निपात्यते । वृषो यो गर्भ :० डीरपि तु आबेवेति शबला-बहुलेत्येव । सर्वेभ्योऽपत्यार्थे
वीज निषिञ्चति, बडवाया वृषः वाडवेयः । 15 एयञ्। आदिस्वरवृद्धयादी रूपसिद्धिः। सुरभेरपत्यं
अपत्योऽणेष भवति । वाडवः । निपातनमेयणमौरभेयः शब्दो गोजातिवाचीति चतुष्यादवाच्येव ।
एयोरुभयोरपि वृषे व्यवस्थापनार्थम् । अन्यथा
अन्यतरोऽपत्ये प्रसज्योत:८५॥ गुणवाचकात् तु न प्रत्ययः ।।६।१।८३।।
श. म. न्यासानुसन्धानमू-वाडवेयो० । 55 गृष्टयादेः ॥६॥११८४॥
निपातनपरं सूत्रम् , बडयाशब्दात् प्रत्ययविधानेऽपि रूपस्य गृष्ट्यादिभ्योऽपत्ये एयञ्प्रत्ययो भवति। सिधा निपातनाश्रयणेन यो विशेषा विवक्षितस्तमाह वृत्त्या 20 अणादीनामपवादः । गृष्टेपत्य गार्टेयः । हृष्टेः वाडवेय इति वडवाशब्दादित्यादिना । वृषशब्दस्य
हाष्टयः। गृष्टिशब्दो यचतुष्पादयचनस्ततः पुंगोवाचकत्वेन रुहस्येह ग्रहणेऽसामञ्जस्य वडापल्यस्य पूर्वेणैव सिद्धे अचतुष्यादर्थमुपादानम् ।
वृषत्वायोगात, गोवाश्वत्वयोः परस्परव्यावृत्तत्वादिति वृष- 60 गृष्टि दृष्टि हलि वालि विधि कुद्रि अज- | शब्दस्य रुटमर्थ विहायेह ग्राह्य योगार्थमाह-वृषी ये गर्भ बस्ति मित्रयु इति गृष्ट्यादिः। .
बीजं सिञ्चतीति । वर्षतीति विग्रह्य वृषधातोः नाभ्यु र अकारस्य जित्कार्यार्थत्वान्मैत्रेयः पिता, पान्तलक्षणे के वृष इति वर्षणकर्ताच्यते, स चाभिधानमैत्रेयः पुत्रः ।।८४॥
सामर्थ्यादिह गर्भाशयाधिकरणकबीजवर्षणकर्ता गृह्यते । श० म० न्यासानुसन्धानम्--गृष्ट्यादेः। तेन चार्थविशेषेण प्रकरणप्राप्तोऽपत्यार्थों विशिष्यते। तथा 65 गृष्टिशब्द आदिर्यस्य गणस्य स गृष्ट्यादिस्तस्मात् तदाह- च वडवाऽपत्यत्वे सति गर्भाधिकरणकबीजवर्षणकर्तृत्वं प्रत्य
गृष्टयादिभ्य इति । अणादीनामपवाद इति । अजब- यार्थो भवति । सामान्यतोऽपत्यार्थ प्रत्ययस्तु नैनमर्थविशेष 30 स्ति-मित्रयुशब्दौ ऋषिवाचकौ ताभ्याभूष्यण प्राप्तः, अन्ये- बोधयेत् । नियमफलमाह-अपत्येऽणेव भवतीति ।
भ्यस्तु “इतोऽभित्रः" [६.१.७२.] इत्येयण प्राप्तः, तौ । सामान्येनापत्यार्थमाने विवक्षिते आवन्तलक्षण एयण, प्रवाध्य एयञ् भवतीत्यर्थः। यद्यपि एयणेयोः साक्षाद-चतुष्वादलक्षण एयञ् च न भवति, निपातनलभ्यनियम 70 रूपेऽविशेषः, तथापि ततः प्रत्ययान्तरोत्पत्ती जित्वनिष- सामर्थ्यात् अपितु "इसोऽपत्ये" ६.१.२८. इत्यणेव धनी रूपे विशेषो भवतीति वक्षत्यग्रे । गृष्टिः सकृत् भवतीति वडवाया अपत्यं वाडव इन्येवेति भावः । ननु प्रसूता गौः" इत्यत्र कोशे गौरित्युपलक्षणम् , गृष्टिशब्दस्य 'बडवाया वृषः' इत्येव सूर्य विधीयतां प्रकरणप्राप्तेनैयमा स्कृतप्रसूतस्त्रीमात्र प्रयोगस्योपलब्धेरिह तादृश एवं गृष्टिशब्दो रूपसिदिः स्यादेवेति निपातनाश्रयणं किमर्थमिति चेदत्राहमान इत्याशयवानाह-गृष्टिशब्दचतुष्पादवचन इत्या- निपातनमेयणेयोरुभयोरपि वृषे व्यवस्था- 75. दिना। अयमर्थः-यदि गृष्टिशब्दः पूर्वोक्तकोशानुसारं पनार्थमिति ।
"Aho Shrutgyanam"