________________
-
--
-
-----
--------
[पा० १. सू० ३९. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । ३९
अषि सति आदिस्वरवृदौ ऋकारस्य रादेशे सिद्धम् ।
ननान्दुरपत्यमनन्तरमित्यर्थेऽभि आदिस्वरवृद्धी कारस्य 40 ॥६॥१॥३९॥
रादेशे नानान्द्र इति । पुनर्भू-पुत्र-दुहित-मनान्दृत्येतेभ्यो असन्ते
पदकृत्यमाह-अनन्तर इति किम् ? वृद्धेऽम् न भ्योऽनतन्रेऽपत्येऽर्थे अप्रत्ययो भवति । पुना | भवतीति । एषां पौत्राद्यपत्ये विवक्षितेऽञ् न भवति किन्तु 5 अनन्तरमपत्यं पौनर्भवः । पौनवौ। पौनर्भवाः1 | अणेव भविष्यतीति भावः । यद्यपि अभि अणि च सति
पौत्रः। दौहित्रः। मानान्द्रः। अनन्तर इति | रूपे मेदाभाव इति स्वयमेव पश्यते, तथापि वृद्ध एभ्यः 45 किम् ? वृद्धेऽञ् न भवति । अओ पिस्करण- प्रत्ययोत्पत्तिरेव न भवति किन्तु वाक्यमेव तिष्ठतीति मुत्तरार्थम् । इह तु सूत्रोऽभि अणि वा नास्ति
तात्पर्यम् । अणि प्रकृते असो विधानं किमर्थमित्याशङ्कायाविशेषः। नन्यस्येव विशेषः । अभि हि'यत्री
माह-अप्रो मित्करणमुत्तरार्थम्-इति । उत्तरत्र अभि 10 श्यापर्ण' [६.१.१२६.] इत्यादिनाऽयो बहुषु अणि च विशेषस्य सत्त्वेनान् एव कर्तव्यत्वेन तदर्थमेवालुप स्यात्, यथा बैदः, दो बिदा इति ।
नुवृत्यर्थमिहेवा पठित इति भावः । तदेव स्पष्टयति-- 50 तथा संघादिश्वर्येषु 'संघधोषा' [६.३.१३१]
इतु सूध अभि अणि च नास्ति विशेष इति । इत्यादिनामः परोऽण् स्यात्, यथा बेदम् इति। अभि अणि च रूपे विशेषाभावः स्पष्ट एव । असंबदस्य अणि तु तदुभयमपि न भवति यथोपगवाः,
च कार्यान्तरस्याभावेन नास्ति तयोर्विधाने कोऽपि भेद इत्या15 औपगषकम् इति । तथा पुत्रशब्दावनत्य- शयः। - स्थूणाखनन न्यायेन विशेषाभायमेव द्रदयितुं
यान्तात् ततोऽप्यपत्यविवक्षायाम 'अत इञ्' | शहते-नन्यस्त्येव विशेष इति । यदुक्तं अजि 55 [६.१.३१.] इतीबि 'जिदार्षादणिभोः' [६.१. ! अणि च विशेषाभाव इति तन्न युक्तम् , वश्यमागरीत्या १४०. इति तस्य लुपि पौत्र इति स्यात्, यथा अभि विशेषस्य सम्भवादिति प्रभाशय । तमेव विशेष
बैदः पिता, बैदः पुत्रः । अणि तु 'द्विस्वरादणः' । विविच्य दर्शयितुमाह-अजि दोत्यादिना । 20 [६.१.१०९.] इत्यायनि स्यात्, यथा काय- यथा बिदस्यापल्यानीत्यर्थ "विदादेवृद्ध" [६.१.४१.]
णिरिति । उच्यते पुनधिपत्यस्यागोत्रत्वाद् | इत्यपि तस्य बहुत्वे " यत्रोऽश्यापर्ण०" [६.१.१२६.1 60 गोत्राधिकारपिहिता लुप संघायण च न भवि- इति लुरि विदा इति रूपं भवति तथेवेहापि पुनर्स्था व्यति । पौरशब्दाचावृद्धप्रत्ययान्तस्यादणि अपत्यानीत्यर्थेऽत्रि पुनर्भ इत्येव रूपं स्यात्, अणि तु
च इब् आयनि च न भविष्यतीति । विशेषा- पौनवा इति विशेषः स्पष्ट एव । एवं संघादिष्वर्थेषु 25 भाव एष । केचित् तु पुम इति लुपमप्युवा-विदानां संघः घोषः अङ्को वेत्यर्थे "संघ-घोषाङ्क०" हरन्ति । तेषां पुनर्भुरिति गोयं तभेदाप्यस्ति ।
[६.३.१७२.] इति अगि सति वेदमिति भवति, अणि 65 विशेषः ॥३९॥
तु सति “गोत्राददण्डमाणवशिष्ये" ६.३.१६९.] श० म० न्यासानुसन्धानम्-पुनर्भ० । स्पष्ट | इत्यकलू भविष्यतीति तथा पौनर्भवमित्यस्य स्थाने पौनसूत्रार्थमाह-पुनर्भ-दुहित इत्यादिना । पुनः पुनरूदा स्त्री। भवमिति स्यादिति । 30 दुहिता कन्या । पुत्र. प्रसिद्ध एव । ननान्दा पतिभगिनी | एवं पुत्रस्यानन्तरमपत्यं पौत्रः, तस्यापत्यमित्यर्थे “त
एषां गोत्रत्वाभावः स्पष्ट एवेति । युवापत्य-वृद्धापत्ययो- । इल" [६.१.३१.1 इतीभि तस्य "प्रिदादिणित्रोः" 70 व्र्युदासार्थमनन्तरापत्ये प्रत्ययविधिः । पुन शब्दादभि६.१.१४०.] इति लुपि पौत्र इत्येव स्यात्, अणि तु आदिस्वरवृद्धी “अस्वयभुवोऽ" ७.४.७०.1 इत्य- सति लुमोऽप्राप्त्या "दिस्वरादणः" [६.१.१०९.!
शे पौनर्भयः इति । “योऽश्यापर्ण०" [६.१. | इस्पायनिषि पौत्रायणिरिति स्यादिति भूयान् विशेष इति 35 १२६.] इति लुरोऽभावस्य सूचनाय बहुलवचनपर्यन्तं भावः । रूपप्रदर्शनम्, पौनर्भयौ, पोनर्मवा इति ।
__ उत्तरयितुं प्रक्रमते-उच्यते इति । रूपे कथं 75 पुत्रस्थानन्तरमपत्यमित्यर्थेऽञि सति आदिस्वरवृद्धी विशेषाभाव इति प्रतिपाद्यते इति भावः । तदेवाहअवर्णलोपे पौत्र इति । दुहितुरनन्तरमपश्यं दौहित्रः । पुनर्बाद्यपत्यस्यागोत्रत्वादिति । "यप्रमोयऽश्यापर्ण०"[६.
"Aho Shrutgyanam"