________________
[ पा० १. ० २४. ]
एवं त्रिवेदः । एषण | द्विगोरिति किम् ? पूर्वशालायां भयः पौर्षशालः । त्र्यवयवा विधा त्रिविधा तामधीते त्रैचियः । अनपत्य इति किम् ?' मातुरः । पाञ्चनापितिः । य-स्वरा5 देरिति किम् १ पश्चभ्यो गर्गेभ्य आगतं पञ्चगर्ग मयम् । अद्विरिति किम्? पञ्चसु कपालेषु संस्कृतं पञ्चकपालं तस्येदं पाञ्चकपालम् । एवं वैवेदम्। प्रागजितादित्येव ? द्वौ रथौ वहति द्विरथ्यः । 'वहति' [७.१.२.] इत्यादिना यः । द्वाभ्यां 10 नौभ्यां तरति नाविकः ||२४||
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः ।
२५
| [ २.४.२२. ] इति ङयां द्विथी इति । तस्या अयं बोढेत्यये पूर्ववत् यप्रत्यये तस्यानेन लुपि “ङयादे- 4) गौणव्य०” | २.४.९५. । इति अलुके द्रिय इति । एवं सर्वत्र पञ्चालादिषु साधनिका योजनीया ।
"
।
पाणिनीयास्तु "द्विगोर्लुगनपत्ये” [पा०सू०४.१.८८. J इति सूत्रस्थभाष्यरीत्या समाहारेण विग्रहे वाक्यमेव तिष्ठतीति मन्यन्ते, तत्र न प्रत्ययोत्पत्तिर्नापि लुप् । द्विगो- 45 रित्यत्र हि पष्ठीमाश्रयन्ति सा च निमित्तयोगे तथा च द्विगोर्निमित्त यस्तद्धित इत्यर्थाश्रयणेन यत्र तद्धितार्थ एव द्विगुसमासः तत्रैवास्य प्रवृत्तिः । समाहारे तु स तद्वितो न द्विगोर्निमित्तमिति न तत्रास्य प्रवृत्तिः । किञ्च, प्रथमप्रत्ययस्यैव द्विगुनिमित्तत्यमिति तस्यैव लुम् भवति, 50 न तु ततोऽपीदमर्थाद विहितस्य प्रत्ययस्येति तन्मते 'अद्वि:' इत्यस्यापि नावश्यकतेति विशेषः । किञ्च तन्मते स्वरादेरेव प्रत्ययस्य लुगू व्याख्यातो न तु यकारादेरिति हेमानुशासनाद् भेदः ।
श०म० न्यासानुसन्धानम् — द्विगो० । प्राग्जितादित्यनुवर्तत एव। तेन च प्राग्जितीयोऽर्थ उच्यते, तत्र चापत्यार्थोऽपि सनिविष्ट एवेति तदर्जनाय अनपत्य इति । न अपत्यमनपत्यं, तस्मिन्, नञोऽत्र समस्तत्वेन 15 पर्युदासबोधकत्वमिति अनपत्य इत्यस्य अपत्यभिन्ने इत्यर्थः । अपत्य चार्थः तथा च तद्भिन्नोऽप्यर्थ एव गृह्यते नत्रयुक्तं तत्स दशे * इति न्यायात् । तथा च प्राग्जितीय इत्यस्यार्थोपलक्षणत्वेनाप्यर्थस्य प्रतियोगिनो लाभ इत्यपत्यभिन्नेऽर्थे इत्यायाति । प्रत्ययोत्पत्तिक्रियां प्रत्यर्थस्याधि20 करणत्वमिति सप्तमी। द्विगु तत्पुरुषान्तर्गतः संख्यापूर्वः समासः । तस्माद् -- द्विगोः । यश्च स्वरस्यादिर्यस्य स यस्वरादिस्तस्य यस्वरादेः । द्वन्द्वादौ द्वन्द्वान्ते वा श्रूयमाणं पदं प्रत्येकमभिसंबध्यते इति न्यायादादिपदस्य द्वयोरपि संबन्ध इति यकारादिः स्वरादिश्वत्यर्थः । 25 अपत्यार्थे वाचकत्वेन प्रत्ययस्योत्पत्तिरिति तद्भिन्नेऽर्थेऽप्युत्पन्नः
|
शङ्कते - द्विगोरिति किमिति ? सामान्यत 55 एव लुप् विधीयतामिति शङ्काशयः प्रत्युदाहरणेनोत्तरयतिपूर्वस्यां शालायां भव इत्यादिना । तद्धितार्थे समासः, भवार्थेऽण्प्रत्यय आदिस्वरवृद्धौ आकारलोपे, “सर्वादयोSस्यादौ” | ३. २.६१.] इति पूर्याशब्दस्य पुंवद्भावात् पौर्वशाल इति । द्विगोरित्यस्याभावेऽत्रापि लुप् स्यादिति 60 तदवश्यं वक्तव्यमित्यर्थः । प्रत्युदाहरणान्तरमाह-व्यवयवा विधेत्यादिना । मध्यमपदलोपी समासः ततः “तद्वेत्त्यधीतें” [६ २.११७.] इत्यणि आदिस्वरवृद्धावाकारलोपे चैविद्य इति । अत्रापि प्रत्ययलोपे त्रिविध इति स्यादिति भावः । पुनः शङ्कते - अनपत्य इति किमिति - अपत्यार्थ- 65 प्रत्ययवर्जनस्य व्यावर्त्य किमिति प्रभाशयः । उत्तरयतिद्वैमातुर इति । द्वयोः मात्रोरपत्यमित्यर्थे तद्धितार्थे समासः, ततोऽपत्यार्थेऽणि मातुरादेशश्च मातु. "संख्या-सं-भद्रात् ० [ ६. १६६० ] इति सूत्रेण । अत्र द्विगोः परस्यापत्यार्यस्याप्यणो लुर स्यादित्यपत्यार्थवर्जनमावश्यकम् ।
I
।
"
प्रत्यय एव गृह्यते । स च यस्वरादेरित्यस्य त्रिशेष्यम् । द्विवारमिति द्विः, न द्विरद्विः, एक्वारमित्यर्थः । यद्यपि त्रित्वादिसंख्याऽपि द्वित्वभिन्ना, तथापि प्रथमत्यागे मानाभावात्, पूर्वोपस्थितत्वादेकत्वमेव द्वित्वभिन्नत्वेनेह गृह्यतेऽत 30 आइ—सकृदिति । लुबितिशब्देन प्रत्ययस्य तत्कृतमदर्शनमुच्यते तथा च वृत्त्युक्तोऽर्थः सम्पन्नः । द्विगुशब्देन तद्धितार्थद्विगुः समाहारद्विगुश्चाभिघीयते । तदनुसारमेवोदाहरणानामुभयथा विग्रहः प्रतिपाद्यते---द्वयोरर्थयोः वोढा इति तद्धितार्थे समासे कृते ततः द्विगुसंशा, ततश्च षष्ठय35 न्तादिदमये " रथात् सादेव वोटुङ्गे " [६.२.१७५. ] | इति ये तस्यानेन दर्-द्विरथः - अश्वः । द्वयो रथयोः समाहार इत्यर्थे "संख्या समाहारे० " [ ३.१.९९. ] इति समासे द्विगुसंज्ञायां स्त्रीत्वे " द्विगोः समाहारात् ” । प्रागूजितीयेषु यस्वरादेरेव प्रत्ययस्य दर्शनादव्यावर्तकत्वमस्येति 75
४ सिद्धमचन्द्र०
एवं पञ्चानां नापितानामपत्यमित्यर्थे तद्धितार्थसमासे "अत इञ्” [ ६.१.३१. ] इतीम् आदिस्वरवृद्धिवर्णलोपश्च । अत्रापि द्विगोः परस्यापत्यार्थस्येत्रो लुप् स्यात् । पुनः शङ्कते - यस्वरादेरिति किमिति ? प्रायः
"Aho Shrutgyanam"
70