SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ - कल्पसूत्रे सशब्दार्थे अकम्पिता MC दिनां शङ्का निवारणम् (1) प्रव्रजनं च दठ्ठणं भगवं एवं वयासी-भो अयलभाया ! तव हिययंसि इमो संसओ वट्टइ- जं पुण्णमेव पकिट्ठे संतं पकि? सुहस्स हेऊ? तमेव य अवचीय माणच्चंत थोवावत्थं संतं दुहस्स हेऊं ? उय तय इरित्तं पावं किं पि वत्थु अस्थि ? अहवा एगमेव उभयरूवं ? उभयपि संतं तं वा अत्थि ? उय पुरिसाइरित्तं अन्नं किंपि नत्थि ? जओ एसु कहियं-'पुरुष एवेद सर्वं यद्भूतं यच्च भाव्यं' इच्चाइ त्ति तं मिच्छा। इहलोए पुण्णपावफलं पच्चक्खं लक्खिज्जइ, एवं बवहारओ वि पत्तिज्जइ-जं पुण्णस्स फलं दीहाउय लच्छी रूवारोग्ग-सुकुलजम्माइ, पावस्स य तव्विवरीयं अप्पाउयाइ फलं, इय पुण्णं पावं च संतं तं वियाणाहि' पुरुष एवेदं इच्चेयम्मि विसए अग्गिभूइपण्हे जं मए कहियं तं चेव मुणेयव्वं तव सिद्धते वि पुण्णं पावं च सतंतत्तणेण गहियं, तं जहा
SR No.009361
Book TitleKalpsutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages912
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy