SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्रे सशब्दार्थे अकम्पितादीनांशङ्कानिवारणम् प्रव्रजनं च ॥५८१॥ पहुसमीचे संपत्तो । तं दठं भगवं वएइ-भो अकंपिया ! तुज्झमणसि इमो संसओ अस्थि । जं नेरइया न संति 'न ह वै प्रेत्य नरके नारकाः संति' इच्चाइ | वयणाओ त्ति तं मिच्छा। नारया संति चेव न उण तं एत्थ आगच्छंति, नो णं मणुस्सा तत्थ गमिउं सक्कंति । अइसयणाणिणो तं पच्चक्खत्तेण पासंति | तव सत्थंमि वि-'नारका वै एष जायते यः शूद्रान्नमश्नाति' एयारिसं वकं लब्भइ जइ नारगा न भविज्जा ताहे 'सुद्दन्नभक्खगो नारगो होई' त्ति वक्कं कहं सगच्छिज्जा ?। अणेण सिद्धं णारगा संति ति। एवं सोच्चा अकंपिओ वि तिसयसीसेहिं पव्वइओ। . अकंपिओ वि पव्वइओ त्ति जाणिय पुण्णपावसंदेहजुओ 'अयल-भाया' इअ नामगो पंडिओ वि तिसयसीसेहिं परिखुडो पहु समीवे समागओ। तं ॥५८१॥
SR No.009361
Book TitleKalpsutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages912
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy