SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ वायुभूतेः : करपसूत्रे सशब्दार्थे ॥५४५॥ शङ्कानिवारणम् प्रव्रजनं च THAN | पहू तं नामसंसयनिद्देसपुव्वं वयइ-भो वाउभूई ! तुज्झ मणंसि संदेहो वट्टइ जं सरीरं तं चेव जीवो। नो अन्नो तव्वइरित्तो को वि जीवो पच्चक्खाइ | पमाणेणं तं उवलंभाभावा । जलबुब्बुओ विव सो सरीराओ उपज्जए सरीरे चेव | विलिज्जइ। अओ नत्थि अन्नो को वि पयत्थो जो परलोए गच्छेज्जा।"विज्ञानघनएवैतेभ्यो भूतेभ्यः' इच्चाइ वेयवयणंपि अतत्थे माणं । एत्थ वुच्चइ सव्वपाणिणं देसओ जीवो पच्चक्खो अत्थि चेव, जओ सो मइआइ गुणाणं पच्चक्खत्तणेणं संविऊ अत्थि। सो जीवो देहिंदियेहितो पुहं अत्थि। जओं जया इंदियाइ नस्संति तया सो तं तं इंदियत्थं सरइ, जहा एसो सद्दो मए पुव्वं आसाइओ, एसो मिउकक्खडाइफासो मए पुव्वं पुढो आसी। एवं पयारो जो अणुहवो हवइ, सो जीवं विना कस्स होज्जा ? तुज्झ सत्थे वि वुत्तं PEAKAR ॥५४५॥
SR No.009361
Book TitleKalpsutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages912
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy