SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ - मुनिहर्षिणी टीका अ. २ शवलदोषवर्णनम् टीका-रात्रिभोयण'-मित्यादि । सुगममिदं मूत्रम् ॥ मू० ३ ॥ मूलम्-आहाकम्मं भुंजमाणे सबले ॥ सू०४॥ छाया-आधाकर्म भुञ्जानः शवलः ॥ ४ ॥ टीका-'आहाकम्मे -त्यादि-साधोराकाङ्क्षा मनसि निधाय तदर्थ षट्जीवनिकायोपमर्दनं कृत्वा निष्पादितम हारादिकमाधाकर्म, तद्भुञ्जानः शवलो भवति । आधाकर्मदोपदूषितमाहारं भुञ्जानो मुनिश्चारित्रादधः पतति, स्वात्मानमधो नरकादौ नयतीति महादोषजनकमेतदाधाकर्मदोपदूपिताहारादिसेवनम् । - उक्तंचान्यत्रापि संघपट्टकग्रन्थे औद्देशिकभोजनद्वारव्याख्यानावसरे श्रीजिनवल्लभसुरिणाषट्कायानुपमर्य निर्दयमृषीनाधाय यत्साधितं, शाखेषु प्रतिषिध्यते यदसकृन्निस्तुंशताधायि तत् । गोमांसाधुपमं यदाहुरथ यद् भुक्त्वा यतिर्यात्यध,- स्तरको नाम जिघित्सतीह सघृणः सङ्घादिभक्तं विदन् ॥१॥ 'राइभोयणं' इत्यादि । रात्रिभोजन करने वाला शबल दोष का भागी होता है।सू०३॥ 'आहाकम्म' इत्यादि । साधु के निमित्त-साधु के लिये षट्काय का उपमर्दन करके बनाये हुए आहार आदि आधाकर्म कहते हैं । उसका भोजन करने वाला मुनि शवल दोष का भागी होता है। आधाकर्म दोष से दूषित आहारका भोजन करने वाला मुनि चारित्र से पतित होता है, अपने आत्मा को नरक के तरफ ले जाता है अतः आधाकर्मदोषदूषित आहार आदि का सेवन बडा दोष उत्पन्न करना है। श्री जिनवल्लभ-मुरि ने भी अपने संघपट्टक ग्रन्थ में औद्देशिक भोजनद्वार का व्याख्यान करते हुए कहा है कि:- .. 'राइभोयण' त्याहि त्रिलोचन २वाचा शोषना मी यायछ (सू०७) 'आहाकम्म' त्या साधुना निमित्त-साधु भाटे षट्ायतुं अपमान ४ी मानाવવામાં આવેલા આહાર આદિને આધાકર્મ કહે છે તેનું ભજન કરવાવાળા મુનિ શબલ દેષના ભાગી થાય છે આધાકર્મ દષથી દૂષિત આહારનું ભજન કરવાવાળા મુનિ ચારિત્રથી પતિત થાય છે પિતાના આત્માને નરકના તરફ લઈ જાય છે તેથી આધાકમદષ દૂષિત આહાર આદિનું સેવન મેટે દોષ ઉત્પન્ન કરે છે શ્રી જિનવલ્લભ સૂરિએ પણ પિતાના સઘપટ્ટક ગ્રેન્ચમાં ઘેશિક ભેજન દ્વારનું વ્યાખ્યાન કરતા કહ્યું છે કે
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy