SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धमूत्रे अथ शवलदोपान् दर्शयति-'हत्थकम्म' इत्यादि । मूलम्-हत्थकम्मं करेमाणे सवले ॥ स्तू० १॥ छाया-हस्तकर्म कुर्वन् गवलः ॥ १ ॥ टीका-हत्थकम'-इत्यादि । वेदविकारसेवनं हस्तादिप्रयोगेण कुर्वन् उपलक्षणात्-तदन्यैः कारयन् कुर्वन्तमनुमोदयन् वा शवलो भवत्येकः ॥ मू० १ ॥ मूलम्-मेहुणं पडिसेवसाणे सवले ॥ सू० २ ॥ छाया-मैथुनं प्रतिसेवमानः शवलः ॥ २ ॥ टीका- मैथुन'-मित्यादि । सुगममिदम् । अतिक्रमव्यतिक्रमाऽतिचारैतत्रितयमेव मनुष्य-तिर्थक्सम्बन्धि शवलत्वम्, अनाचारे तु सर्वभङ्गः ॥ मू० २ ॥ मूलम्-राइभोयणझुंजसाणे सवले ॥ सू० ३॥ छाया-रात्रिभोजनं सुञ्जानः शवलः ॥ ३ ॥ रीति से चारित्र-दर्पण भी अमुक देशमें मलिन होने पर और सम्पूर्ण मलिन होने पर मोक्ष देने वाला नहीं होता है। अब शवल दोषों को कहते हैं-'हत्यकम्म' इत्यादि। हस्तक्रिया करने वाला दूसरों से करानेवाला और करते हुए दूसरों का अनुमोदन करने वाला शबल दोष का भागी बनता है । मू० १॥ 'मेहुणं' इत्यादि । इस सूत्र का अर्थ सुगम है ।। अतिक्रम, व्यतिक्रम, और अतिचार द्वारा किया हुआ मैथुन मनुष्य तिर्यक सम्बधि होने पर शवलदोपयुक्त होता है। यदि अनाचार द्वारा सेवन किया जाय तो सर्वथा व्रतमङ्ग कहा जाता है |सू० २॥ સર્વથા ગ્રહણ કરી શકાતી નથી એવીજ રીતે ચારિત્રદર્પણ પણ અમુક દેશમાં મલિન થવાથી અથવા સ પૂર્ણ મલિન થવાથી મોક્ષ આપવાવાળા થતા નથી वेशमा -'हत्थकम्म' इत्यादि હસ્તક્રિયા કરવા વાળા, બીજા પાસે કરાવવાવાળા તથા બીજા જે કરતા હોય તેને અનમેદન આપવાવાળા શબલ દેષના ભાગી બને છે. (સૂ૦ ૧). 'मेहुणं' त्याहि २मा सूत्रनो अर्थ सुगम छ અતિક્રમ, વ્યતિક્રમ તથા અતિચાર દ્વારા કરેલ મિથુન, મનુષ્ય તિય સબ ધી થતા શબલ દેષયુક્ત થાય છે જે અનાચાર દ્વારા સેવન કરવામાં આવે તો સવથા प्रतम उपाय छे (सू० २)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy