SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ मुनितोपिणी टीका अ. १ असमाधिस्थान वर्णनम् पण्णत्ता इमे खल्लु ते थेरेहिं भगवंतेहिं वीसं असमाहिटाणा पण्णत्ता । तं जहा- ॥ सू० २॥ छाया-इह खलु स्थविरैर्भगवद्भिविंशतिरसमाधिस्थानानि प्रज्ञप्तानि, कतराणि खलु तानि स्थविरभंगवद्भिविंशतिरसमाधिस्थानानि प्रज्ञप्तानि ?, इमानि खलु तानि स्थविरैर्भगवद्भिविंशतिरसमाधिस्थानानि प्रज्ञप्तानि । तद्यथा-||मु० २॥ पञ्चमगणधरदेवः श्रीसुधर्मस्वामी स्वशिष्यं श्रीजम्बूस्वामिनं प्रत्याहहे जम्बूः ! इह-अस्मिन् जिनशासने खलु-निश्चयेन स्थविरैः = भगवत्कथिततपःसंयमाद्यनुष्ठाने सीदतः प्रमादादिना तत्राऽपवर्तमानांश्च मुनीन् ऐहिकपारलौकिकाऽपायान् प्रदर्य पुनस्तत्र स्थिरीकुर्वन्तीति स्थविराः, तैस्तथा, भगवद्भिः लोकातिशायिमहिमभिः वीर्यान्तरायक्षयोपशमजन्यसकलग्राह्यवचनप्रभावसम्पन्नश्च श्रुतके वलिभिः, विंशतिः-विंशतिसंख्यकानि, असमाधिस्थानानि 'तत्र' इति-उन दश अध्ययनों में वीस असमाधिस्थान नामका प्रथम अध्ययन का आरंभ किया जाता है। उसमें यह आदि सूत्र है - 'इह खलु' इत्यादि । पञ्चम गणधर श्री सुधर्मा स्वामी अपने शिष्य जम्बुस्वामी को कहते हैं कि-हे जम्बू ! इस जिनशासन में जो तप संयम के अनुष्ठान में सीदाते (खेद पाते हुए) तथा प्रमाद आदि से संयम क्रिया में प्रवृत्ति नहीं करते हुए मुनियों को इस लोक परलोक सम्बन्धी अनेक दुःखों को दिखाकर तप संपम में स्थिर करने वाले स्थविर कहलाते हैं, भगवान् अर्थात् - अलौकिक महिना वाले, तथा वीर्यान्तराय के क्षयोपशम से उत्पन्न सकलजनग्राह्य वचन वाले श्रुतकेवली कहलाते हैं, उन स्थविर अगवान् श्रुतकेवलियों ने असमाधि के वीस “તત્ર ઈતિ એ દશ અધ્યયનમાં વીસ અસમાધિસ્થાન નામના પ્રથમઅધ્યयननी मा२ मा ४२वामा मा छ तभi - माहिसूत्र छ:- "इह खलु' त्याहि. પંચમ ગણધર શ્રી સુધર્માસ્વામી પિતાના શિષ્ય જખ્ખસ્વામીને કહે છે કેહે જમ્બુ ! આ જિનશાસમાં જે તપસંયમના અનુષ્ઠાનમાં સીદાતા (ખેદ કરતા) તથા પ્રમાદ આદિથી સચમ ક્રિયામાં પ્રવૃત્તિ કરતા નથી એવા મુનિઓને આ લેક તથા ५२ समधी मने हो माडी त५ सयममा स्थि२ ४२वावाण स्थविर । કહેવાય છે, ભગવાનૂ-અર્થાત્ અલૌકિક મહિમાવાળા, તથા વીર્યંતરાયના ક્ષય-ઉપશમથી Surन स नया (ध भासे! स्वी४।ते41) क्यन पावापा 'श्रुतकेवली' કહેવાય છે. તે સ્થવિર ભગવાન શ્રુતકેવલિઓએ અસમાધિનાં વીસ સ્થાન કહ્યાં છે.
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy