SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धसूत्रे दशाश्रुतस्कन्धसूत्रम् । यद्वा-दशाश्रुतस्कन्धमूत्रमिति शब्द आगमविशेषे प्रसिद्धः। अस्य दशाकल्प इति पर्यायः । ___ अस्य दशाध्ययनानि, तत्र-(१)प्रथमेऽध्ययने-विंशतिरसमाधिस्थानानि । (२) द्वितीये एकविंशतिः शवलाः। (३) तृतीये-त्रयस्त्रिंशदाशातनाः। (४) चतुर्थेऽष्टौ गणिसम्पदः। (५) पञ्चमे-दश चित्तसमाधिस्थानानि । (६) पष्ठे-एकादशोपासकप्रतिमाः । (७) सप्तमे-द्वादश भिक्षुपतिमाः । (८) अष्टमे-वर्द्धमानस्वामिनो हस्तोत्तरासु उत्तराफल्गुनीनक्षत्रेष्वित्यर्थः पञ्च कल्याणानि बभूवुरिति । (९) नवमे-त्रिशन्मोहनीयस्थानानि । (१०) दशमे-नव निदानस्थानानि सन्ति ।मु०१॥ . तत्र विंशत्यसमाधिस्थानाख्यं प्रथममध्ययनं मारभ्यते, तत्रेदमादिसूत्रम्'इह खलु' इत्यादि। मूलम्-इह खलु थेरेहिं भगवंतेहिं बीसं असमाहिटाणा पण्णत्ता, कयरे खल्ल थेरेहि भगवंतेहिं वीसं असमाहिदाणा पादन करने वाला यह आगम है । अथवा छेद सूत्रों में आगमविशेष का नाम दशाश्रुत स्कन्ध है और इसको दशाकल्प भी कहते हैं । इस आगमके दश अध्ययन हैं। (१) प्रथम अध्ययन में वीस असमाधियों का वर्णन है । (२) द्वितीय अध्ययन में इक्कीस शबल दोषों का । (३) तृतीय अध्ययन में तेतीस आशातनाओं का । (४) चतुर्थ में आठ गणिसम्पदाओं का । (५) पंचम में दशचित्त समाधिका । (६) छठे में उपासक की ग्यारह प्रतिमाओंका । (७) सातवें में बारह भिक्षुप्रतिमाओंका । (८) आठवें में श्री वर्धमान स्वामी के पाँच कल्याणों का । (९) नौवें में तीस महामोहनीय कर्मों का और (१०) दशवें में नव निदानों का वर्णन है ॥ सू० १॥ . પ્રતિપાદન કરવાવાળું આ આગમ છે અથવા છેદ સૂત્રમાં આગમવિશેષનું નામ દશશ્રુતસ્કંધ છે. અને આને દશાકલ્પ પણ કહે છે આ આગમનાં દશ અધ્યયન છે (૧) પ્રથમ અધ્યયનમાં વીસ અસમાધિઓનું વર્ણન છે (૨) દ્વિતીય અધ્યયનમાં એકવીસ શબલ દેનું, (૩) તૃતીય અધ્યયનમાં तेत्रीस मातनामानु, (४) चतुर्थ मा मा गसिपहासानु, (५) ५यममा शચિત્તસમાધિનું, (૬) છઠ્ઠામાં ઉપાસકની અગીઆર પ્રતિમાઓનું, (૭) સાતમમાં બાર भिक्षुप्रतिमामातु, (८) मा मामा श्री व भान स्वाभाना पाय ४क्ष्यायानु, (6) 14. , મામા ત્રીસ મોહનીય કર્મોનું, તથા (૧૦) દશમામાં નવ નિદાનેનું વર્ણન છે. સૂના
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy