SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ मुनहर्षिणी टीका अ.१० निदानरहितसंयमफलवर्णनम् ४३९ अनुपमेन दर्शनेन, अनुत्तरेण सर्वप्रधानेन चारित्रेण यथाख्यातचारित्रेण, अनुत्तरेण= सर्वोत्कृष्टेन परिनिर्वाणमार्गेण कषायदाहप्रशमनमार्गेण आत्मानं भावयतः= वासयतः अनन्तम् अनन्तार्थविषयत्वात् , यद्वा अनन्तम् अन्तरहितम् अपर्यवसितत्वात् , अनुत्तरं सर्वोत्तरं सर्वोत्तमत्वात् , निर्व्याधातं कटकुडयाद्यप्रतिहतत्वात, निरापरणक्षायिकत्वात् कृत्स्नं सकलार्थग्राहकल्वात् , प्रतिपूर्ण-राकाचन्द्रवत् .सकलस्वांशसमन्वितत्वात् , केवलम् असहायम् , अत एव वरं-प्रधानं ज्ञानं च दशेनं च समुत्पद्यते-प्रादुर्भवति ॥ सू० ५६ ।।। ततः सः किम्भूतः सन किं करोती ?-त्याह-'तए गं' इत्यादि । . लम्मू-तए णं से भगवं अरहा भवइ जिणे केवली स. व्वण्णू सव्वदंसी सदेवमणुयासुराए जाव बहूई वासाइं केवलिपरियागं पाउणइ, पाउणित्ता अप्पणो आउसेसं आभोएइ आभोइत्ता भत्तं पञ्चक्खाइ, पञ्चक्खित्ता बहूई भत्ताइं अणसणाए छेदेइ, छेदित्ता तओ पच्छा चरिमेहिं ऊसासनीसासेहि 'सिज्झइ जाव सव्वदुक्खाणमंतं करेइ ॥ सू० ५७ ॥ कहते हैं- तस्स णं' इत्यादि । ___ अनुपम ज्ञान अनुपम दर्शन और सर्वोकृष्ट परिनिर्वाणमार्ग अर्थात् कषायरूप अग्नि को शान्त करने वाले मार्ग से आत्मा को भावित करते हुए उन सर्वकाम - विरक्तपना, आदि सर्वगुण वाले वीतराग संयमी अनगार भगवान को अनन्त-अन्तरहित, अनुत्तरसर्वोकृष्ट, निाघात-प्रतिरोधरहित, निरावरण - आवरणरहित, कृत्स्न-सकल पदार्थ को ग्रहण करने वाला, प्रत्तिपूर्ण-साशसम्पूर्ण, ऐसा श्रेष्ठ केवलज्ञान और केवलदर्शन उप्तन्न होता है ॥सू० ५६॥ केवलज्ञान केवलदर्शन के उप्तन्न होने पर कैसे होते हैं ? सो અગ્નિને શાંત કરવાવાળા માર્ગથી આત્માને ભાવિત કરતા થકા તે સર્વકામવિરતપણું આદિ સર્વગુણવાળા વિતરાગ સાયમી અનગાર ભગવાનને અનન્ત-અન્તરહિત અનુત્તર–સર્વોત્કૃષ્ટ નિવ્યઘાત–પ્રતિરોધરહિત, નિરાવરણ–આવણુરહિત કૃત્ન-સકલ પદાર્થને ગ્રહણ કરવાવાળા પ્રતિપૂર્ણ-સર્વા શસ પૂર્ણ, એવા શ્રેષ્ઠ કેવલજ્ઞાન તથા કેવલદર્શન ઉત્પન્ન થાય છે (સૂર પ૬) કેવલજ્ઞાન અને કેવલદર્શન ઉત્પન્ન થતા તે કેવા થાય છે ? તે કહે છે
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy