SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३६८ . दशाश्रुतस्कन्धसूत्रे तदा वयमपि आगमिष्यति तान् तादृशान् भोगभोगान् भुञ्जाना विहरेम । इति साधूनां हार्दिकोऽभिप्रायः। अहो ! खल्लु चेल्लणा देवी महर्द्धिका महासौख्या यावत्-यावच्छन्दात्पूर्वोक्तान् भोगभोगान् भुञ्जाना विहरति तथा य. धस्माकं सुचरितस्य तपोनियमादेः कल्याणः फलवृत्तिविशेषः स्यात् तदा वयमपि तान् भोगान् भुञ्जाना विहरेम । इदं साधु-एतत् साध्वीभिश्चिन्तितम् । अथ भगवान् पृच्छति-स नूनम् आर्याः ! अर्थ : समर्थ : ? = पूर्वोक्तोऽर्थ : सत्यः ?, साधवः प्रत्युत्तरं ददते-हन्त ! अस्ति । भगवत्कथितं सर्वथा सत्य विधते ॥ मू० १५ ॥ एतदनन्तरं भगवता किं कथितम् ? इति दर्शयति-एवं खलु' इत्यादि । मूलम्-एवं खलु समणाउसो भए धम्मे पण्णत्ते । इणमेव निग्गंथे पावयणे सच्चे, अणुत्तरे, पडिपुण्णे, केवले, संसुद्धे, याउए, सल्लकत्तणे, सिद्धिमग्गे, मुत्तिमग्गे, निजाणमग्गे, निव्वाणमग्गे, अवितहमविसंदिद्धे, सव्वदुक्खप्पहीणमगे । इत्थं ठिया जीवा सिझंति, वुज्झति, मुच्चंति, परिनिव्वायंति, सञ्चदुक्खाणमंतं करेंति ॥ सू० १६ ॥ रित तप नियम और ब्रह्मचर्य पालन का सुफल है, तो हमको भी भवान्तर में ऐसे भोग मिलें । " साध्वियों के मनमें इस प्रकार सङ्कल्प हुवा कि-" यह चेलणा देवी महाऋद्धिशाली है, महासुखवाली है और मनुष्यसम्बन्धी कामभोगों को भोगती है, यदि हमारे सुचरित, तप, नियम और ब्रह्मचर्यपालन का सुफल है तो हम भी भवान्तर में ऐसे भोगों को प्राप्त करें।" हे आर्यो ! तुम लोगों के मन में ऐसे विचार हुए, क्या यह सच है ? उन्हों ने उत्तर दिया कि-'हे भदन्त ! जैसे आप फरमाते हैं वह वैसा ही है ॥सू० १५॥ બ્રહ્મચર્ય પાલનનું સુફલ હોય તો અમને પણ ભવાન્તરમાં એવા લેગ મળે સાથ્વિએના મનમાં એ પ્રકારે સંક૯પ થયે કે– ચેલણદેવી મહાદ્ધિશાલિની છે. મહાસુખવાળી છે અને મનુષ્યસ બંધી કામભોગેને ભોગવે છે જે અમારા સુચરિત તપ નિયમ બ્રહ્યચર્ય પાલનનું સુફલ હોય તે અમે પણ ભવાતરમાં એવા ભેગોને પ્રાપ્ત કરીએ હે આર્યો! તમે લેકેના મનમાં એવા વિચાર થયા કેમ તે ખરૂ છે? તેઓએ ઉત્તર આપે કે– હે ભદન્ત! જેવું આપ ફેરમા તેવું જ બરાબર છે (સૂ) ૧૫)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy