SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० भगवत्पृच्छा ३६७ य निग्नंथीओ य आमंतेत्ता एवं वयासी-'सेणियं रायं चेल्लणादेवि पासित्ता तुम्हाणं मणंसि इमेयारूवे अज्झस्थिए जाव समुप्पजित्था-अहो णं सेणिए राया महिढिए जाव सेत्तं साहु । अहो णं चेल्लणा देवी महिढिया जाव सेतं साहुणी । से शूणं अजो ! अढे समझे ?' हंता अस्थि ॥ सू० १५ ॥ छाया-आर्या : ! इति श्रमणो भगवान महावीरस्तान् बहून् निर्ग्रस्थान निर्ग्रन्थींश्चामन्त्र्यैवमवादीत्-श्रेणिकं राजानं चेल्लणादेवीं दृष्ट्वा युष्माकं मनसि एतद्रूपो आध्यात्मिको यावत् समुदपद्यत-'अहो खलु श्रेणिको राजा महर्द्धिको यावत्-तदेतत्साधु । अहो खलु चेल्लणा देवी महर्द्धिका यावत् तदेतत्साध्वी । स नूनम् आर्या : ! अर्थः समर्थः ? ' हन्त ! अस्ति ॥ मू० १५ ॥ ___टीका-'अज्जोत्ति'-इत्यादि । हे आर्याः ! इति एवम्-श्रमणो भगवान् महावीरः-तान् -बहून्-निर्ग्रन्थान् निग्रन्थींश्च आमन्त्र्य-सम्बोध्य एवं वक्ष्यमाणलक्षणम् अवादी-पप्रच्छ, प्रश्न दर्शयति-श्रेणिकं राजानं चेल्लणादेवी च दृष्ट्वा विलोक्य युष्माकं मनसि एतद्रपः वक्ष्यमाणस्वरूपः आध्यात्मिकः सङ्कल्पःमानांसको विचारः समुदपद्यत भादुरभूत्-अहो ! खलु श्रेणिको राजा महर्टिको यावद्-महासौख्यः, इत्यादि, उदाशन भोगमोगान् शुञ्जानो विहरतीति, तथा यवस्य सुचरितस्य तपोनियमब्रह्मचर्यवामस्य कल्याणः फलवृत्तिविशेषः स्यात् अनन्तर क्या हुआ सो कहते हैं-'अज्जोति' इत्यादि । • हे आर्यो ! इस प्रकार से श्रमण भगवान महावीर उन बहुत से साधु और साध्वियों को सम्बोधन करके कहने लगे कि-श्रेणिक राजा और चेल्लणा देवी को देखकर तुम लोगों के मनमें इस प्रकार का आध्यात्मिक-संकल्प हुआ-" आश्चर्य है-श्रेणिक राजा इतना महान्झद्धि महादीतिशाली और महासुखसंपन्न है और मनुष्यसम्बन्धी कामभोगी को भोगना हुआ विचरता है, तो यदि हमारे इस सुच त्या२५छी शु थयु ते ४ छ-'अज्जोत्ति' त्या, હે આ ! આ પ્રકારથી શ્રમણ ભગવાન મહાવીર તે ઘણા સાધુ તથા સાવિએને સ બેધન કરીને કહેવા લાગ્યા કે- શ્રેણિક રાજા અને ચલણદેવીને જોઈને તમે લોકોના મનમાં એ પ્રકારનો આધ્યાત્મિક સંકલ્પ થયે-આશ્ચર્ય છે–શ્રેણિક રાજ એટë મહાદ્ધિ-મહાદીપ્તિશાળી અને મહાસુખસ પન્ન છે અને મનુષ્ય સંબધી કામને જોગવતા થકા વિચરે છે તે જે અમારા આ સુચરિત તપ નિયમ અને
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy