SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ निहर्षिणी टीका अ. १० भगवदुपदेशः ३६९. छाया - एवं खलु श्रमणा आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नैर्ग्रन्थं प्रवचनं सत्यम्, अनुत्तरम्, प्रतिपूर्णम्, केवलं, संशुद्धम्, नैयायिकम्, शल्यकर्तनम्, सिद्धिमार्गः, मुक्तिमार्गः, निर्याणमार्गः, निर्वाणमाग:, अवितथमसन्दिग्धम्, सर्वदुःखप्रहीणमार्गः, अत्र स्थिता जीवाः सिद्धयन्ति, बुध्यन्ते, मुच्यन्ते, परिनिर्वान्ति, सर्वदुःखानामन्तं कुर्वन्ति ॥ सू० १६ ॥ टीका - एवं खलु इत्यादि । हे आयुष्मन्तः श्रमणा ! = प्रशस्तजीवनकालयुक्ताः मुनयः!एवम्=अनेन प्रकारेण, खलु निश्चयेन मया धर्मः श्रुतचारित्रलक्षणः, प्रज्ञप्तः= प्ररूपितः । इदमेव = प्रत्यक्षकीर्तितमेव, नैर्ग्रन्थं प्रवचनं सत्यं यथार्थम्, अनुत्तरम्=अविद्यमानमुत्तरं यस्मात् - सर्वोपरिवर्तमानम्, मतिपूर्णम् = सर्वार्थसम्पन्नम्, केवलम् = अद्वितीयं, संशुद्ध-सकलदो परहितम् नैयायिकं = न्याययुक्तम् नेतृकमिति च्छायाक्षे तु मोक्षनयनदक्षम्, शल्यकर्तनम् = मायानिदानमिध्यादर्शनरूपशल्यत्रयच्छेदकम्, सिद्धिमार्गः=सिद्धिगतेः पन्था, मुक्तिमार्गः=सकलकर्मक्षयलक्षणमुक्तिपथः, निर्याणमार्गः - मोक्षमार्ग इत्यर्थः । निर्वाणमार्गः सकलदुःखनिवृत्तिमार्गः, अवितथम् = यथार्थम् । असन्दिग्धम् - संशयविपर्ययानध्यवसाय दो परहितम्, अनन्तर भगवान ने जो कहा सो कहते हैं - ' एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार मैंने श्रुतचारित्रलक्षण धर्म प्रतिपादन किया है । वह निर्ग्रन्थ प्रवचन सत्य है अर्थात् यथार्थ है । सर्वोपरिवर्तमान है । सर्वार्थसम्पन्न है । अद्वितीय है । समस्त दोषों से रहित है । न्याययुक्त है । अथवा मोक्ष की ओर लेजाने में समर्थ है । माया- - निदान - मिथ्यादर्शनरूप तीन शल्य को काटने वाला है । सिद्धि का मार्ग है । सकल कर्मों का क्षयलक्षण मुक्ति का मार्ग है । मोक्ष का मार्ग है । सकल दुःख की निवृत्ति का है । है । संशय विपर्यय और अनध्यवसायरूपी तीन दोषों से रहित है । पछी भगवाने के उद्धुं ते हे छे' एवं खलु ' इत्यादि હું આયુષ્માન શ્રમણા ! આ પ્રકારે મે શ્રુતચારિત્ર લક્ષણ ધર્મ પ્રતિપાદન કર્યું છે તે નિશ્ચેન્થ પ્રવચન સત્ય છે અર્થાત્ ચર્ચા છે. સર્વોપરિ વમાન છે, સર્વાં ́સ પન્ન છે, અદ્વિતીય છે, સમસ્ત દોષાથી રહિત છે ન્યાયુકત છે અથવા મેાક્ષની તરફ લઈ જવામા સમ છે માયા, નિદાન, મિથ્થાઇ નરૂપ ત્રણ શલ્યને કાપવાવાળુ છે. સિદ્ધિના માર્ગ છે સકલ કર્માંના ક્ષયલક્ષણ મુક્તિનો માર્ગ છે. મેાક્ષના માર્ગ છે. સકલ દુ:ખની નિવૃત્તિના માર્ગ છે. યથાર્થ છે સંશય વિપ ય અને અન
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy