SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ - - मुनिहर्षिणी टीका अ. १० वन्दनार्थश्रेणिकराजगमनवर्णनम् समानीय प्रतोदयष्टी कशादण्डान् 'चाबुक' इति भाषायां प्रतोदधरान्= कशाधारिणः सारथोंश्च समं सार्दै आरोहयति, आरोद्य अन्तराश्रमपदे अन्तः पुरपथे गृहपक्तिमार्गमध्ये वीथ्यामिति यावत् यत्रैव निवासे श्रेणिको राजा तत्रैव उपागच्छति, उपागत्य करतल० यावद् यावच्छब्देन 'करतलपरिगृहीतं शिरआवर्त मस्तकेऽञ्जलिं कृत्वा एवं वक्ष्यमाणम् अवादीत् हे स्वामिन् ! यद् धार्मिकं यानप्ररम् आदिष्टं भवद्भिरत्राऽऽनेतुमुपदिष्टं तद् योजितं ते-तव-भवतो भद्रं कल्याणं भवतु । आमह-यानप्रवरमारूढो भव ।। म० ९ ।। समलङ्कृतयानसन्निधाने सति श्रेणिकराजकार्यमाह-'तए णं' इत्यादि । मूलम्-तए णं से सेणिए राया भंभसारे जाणसालियस्स अंतिए एयमहूँ सोचा निसम्म हटतुटु० जाव मज्जणघरं अणुप्पविसइ अणुप्पविसित्ता जाव कप्परक्खे चेव अलंकियविभूसिए परिंदे जाव मजणघराओ पडिनिक्खमइ पडिनिक्खमित्ता जेणेव चेल्लणादेवी तेणेव उवांगच्छइ उवागच्छित्ता चेल्लणं देवि एवं वयासी-एवं खल्लु देवाणुप्पिए ! समणे भगवं महावीरे आइगरे तित्थयरे जाव पुवाणुपुत्विं चरमाणे जाव संजमेण तवसा अप्पाणे भावेमाणे विहरइ । ___-तं महप्फलं देवाणुप्पिए ! तहारूवाणं अरहंताणं जाव तं गच्छामो देवाणुप्पिए ! समणं भगवं महावीरं वंदामो तथा चावुक धारण करने वाले पुरुषों को एक साथ बैठाकर रथ को गली और राजमार्ग से घूमाता हुआ जहाँ श्रेणिक राजा था वहा आया, और हाथ जोडकर विनयपूर्वक कहने लगा - हे स्वामिन् ! आपकी आज्ञानुसार धार्मिक रथ सुसज्जित खडा है । आपका कल्याण हो रथ पर चढिये ॥ सू० ९ ॥ ચાબુક ધારણ કરાવવાળા પુરુષને એક સાથે બેસાડીને રથને ગલી તથા રાજ માર્ગથી ઘુમાવી ફેરવીને જ્યા શ્રેણિક રાજા હતા ત્યાં આવ્યું અને હાથ જોડીને ર્વિનયપૂર્વક કહેવા લાગ્યું–હે સ્વામિન્ આપની આજ્ઞાનુસાર ધાર્મિક રથ સુસજિત Gो छे. मापनु या थाया. २५ ५२ 31 (सू० ८)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy