SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३५२ दशाश्रुतस्कन्धमत्रे माज्य यानकं निर्णयति यानशालातो बहिर्नयति, नीत्वा यानकं समलङ्करोति पताकादिभिर्विभूपयति, समलङ्कृत्य यानकं वरभण्डकमण्डितानि-उत्तमभूपणभूषितानि करोति, कृत्वा यानकं संस्थापयति, संस्थाप्य यत्रैव वाहनशाला अश्वादिवाहनशाला तत्रैव उपागच्छति, उपागत्य वाहनशालाम् अनुप्रविशति, अनुप्रविश्य = वाहनगालाऽभ्यन्तरं गत्वा वाहनानि प्रत्युपेक्षते-निरीक्षते प्रत्युपेक्ष्य-दष्ट्वा वाहनानि संप्रमानयति-तद्रनोऽपनयति, संप्रमाय॑ वाहनानि आस्फालयति = मृदुहस्ततलस्पादिना समुत्साहयति आस्फाल्य-उक्तरीत्या तानि समुत्साह्य वाहनानि निर्णयति-निःसारयति, निर्णीयनिस्सार्य दृष्यं = आच्छादनवसनं पविणयति =अलङ्करणाय वाहनतोऽपनयति, प्रविणीयः-अपनीय वाहनानि दिव्यवसनभूपणमाल्यादिभिः समलङ्करोति-विभूपयति, समलङ्कृत्य = विभूष्य वरभण्डकमण्डिनानि = बहुमूल्यभूषणभूपितानि करोति, कृत्वा तैः सह यानकं धार्मिकरथं-योजयति = संयोजयति, योजयित्वा-संयोज्य वर्ममार्ग वर्त्म यानशालानिस्सरणपंथः, मार्गा-राजमार्गश्रेति वर्ममार्ग तदुभयं ग्राहयति-अभीष्टदेशगमनाय चालयति, ग्राहयित्वा-उभयमार्ग उतारकर उसके ऊपर से वस्त्र-जो कि आच्छादित था, हटाया गया और रथ को यानशाला से बाहर निकाला । उसको ध्वझ पताका आदि से सुशोभित किया और मार्ग में खड़ा कर दिया । रथको रखकर अश्व आदि की वाहनशाला में प्रवेशकर वाहनों को देखता है और उनके ऊपर की धूलि आदि को झोडकर, कोमल हाथ द्वारा उनको प्रोत्साहित करता है । बाद उनके पीठ पर हाथ फिराकर उनको बाहर निकाले । उनके पुराने वस्त्रों को दूर कर उन्हें अलङ्कत और उत्तम वस्त्रों से विभूषित किये। उसके बाद उनको रथ में जोडे और उस रथ को मार्ग पर खडा कर उस पर चावुक को કર્યો પછી નીચે ઉતારીને તેના ઉપર જે વસ્ત્ર ઠાકર્યું હતું તે હટાવ્યું અને રથને યાનશાલામાથી બહાર કાઢ્યું. તેને ધવજપતાકા આદિથી સુભિત કર્યો અને માર્ગમાં ઉભે રાખી દીધે રથને ઉભે રાખીને અન્ન આદિની વાહનશાલામાં પ્રવેશ કરીને વાહનોને જુએ છે અને તેના ઉપરની ધૂળ આદિને ખખેરીને કમળ હાથદ્વારા તેને પ્રેત્સાહિત કરે છે પછી તેની વાંસા ઉપર હાથ ફેરવીને તેમને બહાર કાઢયા. તેમના જુના વસ્ત્રો દૂર કરી તેમને અલકારે તથા ઉત્તમ વસ્ત્રોથી વિભૂષિત કર્યા ત્યાર પછી તેમને રથમાં જોડાયા અને તે રથને માર્ગ પર ઉભે રાખીને તેના પર
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy