SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० धार्मिकरयसज्जीकरणवर्णनम् ३५१ प्रतोदधरांश्च सममारोहयति, आरोह्याऽन्तराश्रमपदे यत्रैव श्रेणिको राजा तत्रैवोपागच्छति, उपागत्य करतल यावद् एवमवादीत्-युक्तं ते स्वामिन् ! धार्मिक यानप्रवरमादिष्टं भद्रं तव, आरुह ॥ मू० ९ ॥ टीका-'तए णं'-इत्यादि । ततः सैन्यसन्नाहानन्तरं खलु स श्रेणिको राजा यानशालिकं यानशालानायकं शब्दयति आहयति, शब्दयित्वा एवम् वक्ष्यमाणम् अवादीत् आदिशत् , भो देवानुपिय ! क्षिप्रमेव-शीघ्रमेव धार्मिक धर्मप्रयोजनकं धर्माय युक्तं वा-धमार्थ यानप्रवरं यानोत्तमं युक्तमेव अश्वादियुतमेव उपस्थापय सन्निधौ आनय, उपस्थाप्य मम एताम् आज्ञप्तिकाम् आज्ञा प्रत्यर्पय-सम्पाद्य निवेदय । ततः आज्ञाऽनन्तरं खलु सा=असौ यानशालिकः श्रेणिकेन राज्ञा एवम् अनेन प्रकारेण उक्तः आदिष्टः सन् हृष्टतुष्ट-यावद् हर्षवशत्रिसपेहृदयः सन् यत्रैव यानशाला तत्रैवोपागच्छति यानशालाऽन्तिकं याति, उपागत्य यानशालाम्-अनुप्रविशति यानशालाऽभ्यन्तरं गच्छति, अनुप्रविश्य यानक रथं प्रत्युपेक्षते सम्यनिरीक्षते, प्रत्युपेक्ष्य-समवलोक्य यानं प्रत्यवरोहयति अधोऽवतारयति, अधोऽवताये दुष्यम्-आच्छादनवस्त्रम् अपनयति यानतः पृथक्करोति, अपनीय यानकं सम्प्रमार्जयति-संशोधयति, संप्र और भी उक्त विषय का प्रतिपादन करते हैं-'तए णं से' इत्यादि । - सेना के तैयार होजाने के बाद श्रेणिक राजाने यानशालिक को घुलाया और इस प्रकार कहा-हे देवानुप्रिय ! शीघ्र ही धार्मिकधर्मक्रिया के काम में आने वाले रथ को घोडे जुतवाकर तैयार करो । मेरी इस आज्ञा का पालनकर मुझे खबर दो । इस के बाद यानशालिक श्रेणिक राजा के उक्त आदेश को सुनकर हृदय में हर्षित और संतुष्ट होता हुआ जहा यानशाला थी वहीं गया। और यानरथ को देख, धूल आदि झाडकर उसको साफ किया फिर नीचे ६७ पच्यु तविषयर्नु प्रतिपाइन ४२ छ-'तए णं से' त्याft. સેના તૈયાર થઈ ગયા પછી શ્રેણિક રાજાએ યાનશાલિકને બેલા અને આ પ્રકારે કહ્યું હે દેવાનુપ્રિય! જલદીથી ધાર્મિક=ધર્મક્રિયાના કામમાં આવતા રથને ઘોડા જેડાવી તૈયાર કરે મારી આ આજ્ઞાનું પાલન કરી મને ખબર આપો. ત્યાર પછી યાનશાલિક શ્રેણિક રાજાને ઉક્ત આદેશ સાંભળી હૃદયમાં હર્ષિત અને સંતુષ્ટ થતા જ્યાં યાનશાળા હતી ત્યાં ગયા અને ચાન=રથને જેઈ ધુળ આદિ ખંખેરીને તે સાફ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy