SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ मनिहर्षिणी टीका अ. १० भगवदागमनवर्णनम् पूर्वानुपूर्या चरन् ग्रामानुग्राम ग्रामाद् ग्रमिान्तरं द्रवन् गच्छन् यावत्-संयमेन तपसा आत्मानं भावयन् विहरति । ततः तदनन्तरं खलु राजगृहे नगरे शृङ्गाटकत्रिक-तुष्क-चत्वरादिषु श्रृंगाटको-द्विपथः, त्रका त्रिपथः, चतुष्का चतुष्पथः, चत्वरः अनेकमार्गसङ्गमस्थानम् , इत्यादिषु, एवम् अनेन प्रकारेण यावत् परिपद-जनसमुदायो धर्मकथाश्रवणार्थं स्वस्वस्थानाद् निर्गता-निष्क्रान्ता, यावत्पर्युपास्ते श्रद्धाभक्तिपूर्वकं निरवधरीत्या सेवते स्म ।। मू० ५ ॥ उक्तमेव विषयं पुनर्विशदयति-तए णं' इत्यादि। मूलम्--तए णं ते महत्तरगा जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खु - भगवान का आगमन किस रीति से हुआ सो कहते हैंतेणं' इत्यादि । उस काल उस समय में धर्म के आदिकर तीर्थकर भगवान् महावीर स्वामी एक गांव से दूसरे गांव में विचरते हुए राजगृह नगर के गुणशिलक उद्यान में पधारे और संयम नप ले आत्मा को भावित करते हुए वहाँ निवास किया । तब राजगृह नगर के शङ्गाएक-त्रिक-चतुष्क चत्वर आदि सागों में अर्थात् नगर के दो मार्ग वाले स्थानों में, तीन मार्ग वाले स्थानों में, चार मार्ग वाले स्थानों में और अनेक मार्ग के संगमस्थानों में लोगों के मुख से भगवान् का आगमन सुनकर परिषत् मर्म कथा सुनने के लिये भगवान के पास आई और श्रद्धा भक्ति तथा विनयपूर्वक भगवान की पर्युपासना करने लगी ॥ सू० ५ ॥ भगवाननु मागमन वी शते थयु ते छ-'तेणं कालेणं' या તે કાલ તે સમયમાં ધર્મના આદિકર તીર્થકર ભગવાન મહાવીર સ્વામી એક ગામથી બીજે ગામ વિચરતા થકા રાજગૃહ નગરના ગુણશિલક ઉદ્યાનમાં પધાર્યા અને સ યમ તપથી આત્માને ભાવિત કરતા ત્યાં નિવાસ કર્યો. ત્યારે રાજગૃહ નગરના ગાટક-ત્રિક=ચતુષ્ક ચવર આદિ માર્ગોમાં અર્થત નગરના બે માર્ગવાળા સ્થાનમાં, ત્રણ માર્ગવાળાં સ્થાનમાં ચાર માર્ગવાળા સ્થાનોમાં તથા અનેક માર્ગવાળાં સંગમ સ્થાનેમાં લોકોના મુખેથી ભગવાનનું આગમન સાંભળી પરિષત ધર્મકથા સાંભળવા માટે ભગવાનની પાસે આવી અને શ્રદ્ધા ભકિત તથા વિનયપૂર્વક ભગવાનની પર્યપાસના કરવા લાગી (રુ. ૫).
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy