SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ - ३४२ दगाश्रुतस्कन्धमत्रे तो वंदंति नमसंति, वंदित्ता नमंसित्ता नामगोयं आपुच्छंति नामगोयं आपुचछत्ता नामगोयं संपधारंति, संपधारित्ता एगओ मिलंति, एगओ मिलित्ता एगंतमवकमंति, एगंतमवक्कणित्ता एवं वयासी जस्स णं देवाणुप्पिया ! सेणिए राया भंभसारे दंसणं कंखति, जस्स णं देवाणुप्पिया ? सेणिए राया दसणं पीहेति, जस्स णं देवाणुप्पिया ! सेणिए राया दंसणं अभिलसति, जस्स णं देवाणुप्पिया! सेगिए राया नामगोत्तस्स वि सवणथाए हटतुढे जाव भवति सेणं समणे भगवं महावीरे आदिगरे तित्थयरे जाव सव्वण्णू सव्वदंसी पुव्वाणुपुट्विं घरमाणे गामानुगामं दूइज्जमाणे मुहं सुहेण विहरमाणे इहमागए इह समोसढे इह संपत्ते जाव अपाणं भावेमाणे सम्मं विहरइ । तं गच्छामो णं देवाणुपिया ! सेणियस्स रन्नो एयमई निवेदेमो पियं भे भवउ तिकट्ठ अण्णसण्णस्स वयणं पडिसुणंति, पडिसुणित्ता जेणेव रायगिहे नगरे तेणेव उवागच्छंति, उवागच्छिन्ता रायगिहं नगरं मज्झमझेणं जेणेव सेणियस्त रन्नो गिहे जेणेव सेणिए राया तेणेव उवागच्छंति, उवागच्छित्ता सेणियं रायं करयलपरिग्गहियं जाव जएणं विजएणं वद्धाति, वद्धावित्ता एवं वयासी-जस्स णं सामी दंसणं कंखति जाव से णं समणे भगवं महावीरे गुणसिले चेइए जाव विहरइ तस्स णं देवाणुप्पिया ! पियं निवेदेमो । पियं भे भवउ ॥सू०६॥ छाया-ततः खलु ते महत्तरका यत्रैव श्रमणो भगवान् महावीरस्तत्रै वोपागच्छन्ति, उपागत्य श्रमणं भावन्तं महावीरं त्रिकृत्वो वन्दन्ते नमस्यन्ति नन्दित्वा नमस्यित्वा नामगोत्रं आपृच्छन्ति नामगोत्रं आपृच्छय नामगोत्रं संप्रधारयन्ति, संप्रधाईंकतो मिलन्ति, एकतो मिलित्वा एकान्तमपक्रामन्ति;
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy