SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३३२ दशाश्रुतस्कन्धसूत्रे पाए सद्धि जाव विहरइ । तए णं से सेणिए राया अण्णया कयाई पहाए, कयवलिकम्मे, कयकोउयसंगलपायच्छिते, सिरसा कंठमालकडे, आविद्धमणिसुवण्णे, कप्पियहारद्रहारति सत्यपालंवपलंवमाण - कडिसुत्तयकयसोहे पिणद्धगेवेजअंगुलिज्जगे. जाव कturer चेव अलंकियविभूसिए परिंदे सकोरंटभलदासेणं पar छत्तेणं धरिजमाणेणं जाव सरिव्व पियदंसणे लवई जेणेव बाहिरिया उाणसाला जेणेव सीहासणे तेणेव उवागच्छन्, उवागच्छित्ता सीहासणवरंसि पुरस्थाभिमुहे निसीयइ । निसीइत्ता कोडुंबिय पुरिसे सहावेइ, सदावित्ता एवं वयासी || सू० १ ॥ छाया - तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरमभवत् । वर्णकः । गुणशिलकं चैत्यम् । राजगृहे नगरे श्रेणिको राजाऽभवत्, राजवर्णको यथोपपातिके यावत् चेलणया सार्द्धं यावद् विहरति, ततः खलु स श्रेणिको राजा अन्यदा कदाचित् स्नातः कृतवलिकर्मा कृतकौतुकमङ्गलमायश्चित्तः शिरमा कण्ठे मालङ्कृतः, आविद्धमणिमुवर्णः, कल्पितहारार्द्धहारत्रिमरिकमालम्बप्रलम्बमानकटिसूत्रकृतशोभः, पिनद्धग्रैवेयाङ्गुलीयकः यावत्कल्पदृक्ष इवादकृतविभूपितो नरेन्द्रः सकोरण्टकमाल्यदाम्ना छत्रेण त्रियमाणेन यावत्, शीव प्रियदर्शनो नरपतिर्यत्रैव बाह्या उपस्थानशाला, यत्रैव सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरे पौरस्त्याभिमुखो निषीदति, निषद्य कौटुम्बिकपुरुषान् शन्द्रयति, शब्दयित्वा एवमवादीत् ॥ ० १ ॥ टीका- ' तेणं कालेणं इत्यादि । तस्मिन् काले चतुर्थारफलक्षणे तस्मिन् समये हीयमानलक्षणे 'राजगृह' - राजगृह इति शब्देन कथ्यमानं नाम = प्रसिद्धं नगरं = मूलनगरम् अभवत् आसीत् । वर्णकः वर्णनकारकः 'राजगृहस्ये'ति शेषः 'रिद्ध स्थिमियसमिद्धे' इत्यादिशब्दसग्रह भौपपातिकसूत्रोक्त चम्पानगरी " इस अवसर्पिणीकाल के चौथे आरे के अन्तिम भाग में राज-गृह नामका एक नगर था । राजगृह नगर का वर्णन औपपातिक, આ અવર્સાપણી કાલના ચોથા આરાના અન્તિમ ભાગમાં રાજગૃહ નાનુ નગર હતુ રાજગૃહ નગરનુ વર્ણન ઔપપાતિક સૂત્રમા ચપાનગરીના સમાન જાણવું જોઇએ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy