SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ मुनिहपिणी टीका अ. १० श्रेणिकराजवर्णनम् बद् विज्ञेयः । गुणगिलकं गुणशिलकनामकं चैत्यम्-उद्यानम् आमीदिति शेषः । तत्रतस्मिन् राजगृहे नगरे श्रेणिको राजाआमीत् । राजवीक:-रानः समस्तवर्णनकारकाः शब्दो यथा येन प्रकारेण औषपातिके वर्तते तथाऽजाऽपि वान्यः। श्रेणिको राजा यावत् ' यावत् '-शब्देन चेलणावर्णनम् औपपातिकमत्रोक्तधारिणीवद् विज्ञेयम् । तथा चेल्लणया देव्या साई यावत्-'यावच्छब्देन'अनुरक्तः इष्टान् शब्दस्पर्शरसरूपगन्धान् पञ्चविधान् भानुप्यकान् कामभोगानम् भुञ्जानो विहरति । ततः खलु श्रेणिको राजा अन्यदा-अन्यस्मिन् काले कहाचित् स्नातः कृतदेहादिशुद्धिः कृतबलिकर्मा-कृतबायसादिवलिविधिः, कृतकौतुकमगलपाश्चित्तः-कृतमपीपुण्डदुःस्वप्ननाशकमाङ्गल्य-सपंपदध्यक्षतचन्दनदुर्वादिधारणरूपमायश्चित्तः, शिरसा-मस्तकेन कण्ठे मालकृतः ग्रीवायां धृतमालः, आविसूत्र में चम्पानगरी के समान जानना चाहिए । उसके बाहर गुणशिलक नामका एक उद्यान था। उस राजगृह नाम के नगर में श्रेणिक नामका एक राजा रहता था । राजा का वर्णन भी औषपातिकम्मूत्र में कोणिक का है ऐसा यहा सो जानना चाहिए । चेलणा नामकी उसकी पट्टरानी थी । इसका वर्णन ली औपपातिकसूत्र में कहे हुए धारिणी के समान जानना । श्रेणिक राजा उस चल्लणा रानी के साथ अनुरक्त होकर इष्ट शब्दादि पाच प्रकार के मनुष्य-सम्बन्धी कामलोगों को भोगता हुआ विचरता था । अनन्तर वह अणिक राजा कोई समय स्नान कर कौआ आदि को जिसने बलि-अन्न का भाग दिया, भाल में मषि तिलक आदि क्रिया और दुःस्वप्न के दोष का निवारण करने के लिए प्रायश्चित्त-अर्थात् दहीं चावल चन्दन और दूर्वा आदि को धारण किया । ग्रीवा में माला धारण की । पैडूर्य તેની બહાર ગુણશિલક નામનું એક ઉદ્યાન હતુ. ને રાજગૃહ નામના નગરમાં શ્રેણિક નામે એક રાજા રહેતા હતા, રાજાનું વર્ણન પણ પપાતિક સૂત્રમાં કણિકનું છે તેવું જ અહીં પણ જાણી લેવું જોઈએ ચેલણ નામે તેની પટ્ટરાણી હતી તેનું વર્ણન પણ પપાતિકમાં કહેલું ધારિણીને સમાન જાણવું શ્રેણિક રાજા તે ચિલણા ગણીની સાથે અનુરકત થઈને ઈષ્ટ શબ્દાદિ પાંચ પ્રકારના મનુષ્ય બધી કામોને ભેગવતા વિચરતે હતે પછી તે કેણિક રાજાએ કઈ સમયે સ્નાન કરી કાગડા આદિને બલિ (અન્નભાગ) આગ્યે કપાળમાં તિલક આદિ કર્યું અને દુ:સ્વપનાના દેશનું નિવારણ કરવા માટે પ્રાયશ્ચિત્ત–અર્થાત્ દહી ચોખા ચન્દન તથા દુર્વા આદિ ધારણ કર્યા. ડેકમા માળા
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy