SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३२३ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) अथैकोनत्रिंशत्तमं मोहनीयस्थान निरूपयति ‘उड्ढी' इत्यादि । मूलम्-इड्ढी जुई जसो वण्णो, देवाणं बलवीरियं । तेसिं अवण्णवं बाले, महामोहं पकुव्वइ ॥ २९ ॥ छाया-ऋद्धिथुतिर्यशो वर्णों, देवानां बलवीर्यम् । तेषामवर्णवान् वालो, महामोहं प्रकुरुते ॥ २९ ॥ टीका-'इड्ढी'-इत्यादि । यः कश्चित् देवानाम् ऋद्धि-सम्पत्तिः शुतिः= कान्तिः, यशः, वर्ण: गौरप्रभृतिः बल-शारीरिकं, वीर्य-जीवसमुत्पन्नं च वर्तते, तेषां देवद्धर्यादीनां पदार्थानाम् अवर्णवान-निन्दकः, अत एव वाला बालसदृशोऽज्ञानी, अर्थाद् देवर्द्धिप्रभृतिनिन्दको भवति स महामोहं प्रकुरुते ॥२९॥ अथ त्रिंशत्तमं मोहनीयस्थानं निरूपयति-'अपस्समाणो' इत्यादि । मूलम्-अपस्समाणो पस्लामि, देवे जक्खे य गुज्झगे। अण्णाणी जिणयट्ठी, महामोहं पकुव्वइ ॥३०॥ छाया-अपश्यन् पश्यामि, देवान् यक्षाश्च गुह्यकान् । अज्ञानी जिनपूजार्थी, महामोई प्रकुरुते ॥ ३० ॥ टीका-'अपस्समाणो'-इत्यादि । योऽज्ञानी=ज्ञानविकलो मृढ इति यावत जिनपूजार्थी-जिनानां पूजेव पूजा तामर्थयितु शीलमस्य स तथा जिनवदादरसत्कारादि ममापि भवतु' इति वासनावासितान्तःकरणः सन् देवान् यक्षान् अब उनतीस महामोहनीयस्थान का वर्णन करते हैं—'इड्रो' इत्यादि । देवों की ऋद्धि, कान्ति, यश, गौर आदि वर्ण तथा शारीरिक यल और मानसिक वीर्य स्वयंसिद्ध हैं, उनकी जो अज्ञानी मनुष्य निन्दा करता है वह महामोह प्राप्त करता है ॥ २९ ॥ अब तीसवें मोहनीयस्थान का वर्णन करते हैं-'अपस्समाणी' इत्यादि। __ जो अज्ञानी, 'जिन भगवान के समान मेरा भी आदर ये मोगात्री सभा भलामानीयस्थाननु न ४२ छे–'इड्डी ' त्या દેવેની ત્રાદ્ધિ, કાન્તિ, યશ, ગૌર આ વર્ણ તથા શારીરિક બલ અને માનસિક વીર્ય સ્વયંસિદ્ધ છે તેની જે અજ્ઞાની મનુષ્ય નિદા કરે છે તે મહામહ પ્રાપ્ત કરે છે (૨૯) हुवे त्रासमा भाडनीयस्थाननु पनि ४२ छ-"अपस्समाणो" त्याहि. જે અજ્ઞાની “જિન ભગવાનના સમાન મારો પણ આદર સત્કાર થાય” એવા
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy