SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३२४ - दशाश्रुतस्कन्धमत्रे तथा गुह्याकान् च अपश्यन्=लोचनगोचरान् न कुर्वन् अहं पश्यामि चक्षुषा ताम् साक्षात्करोमीति स्वकीयामसत्यपणक्रीतां कीर्ति वितनोति स महामोहं प्रकुरुते ॥ ३० ॥ पूर्वोक्तलक्षणानि मोहनीयस्थानानि त्रिंशद्विधानि निरूप्य तान्युपसंहरन् गाथापश्चकं सदुपदेशमवर्त कतया वर्णयति-'एए' इत्यादि। मूलम्--एए मोहशुणा वुत्ता, कम्मंता चित्तवद्धणा। जे तु भिक्खु विवज्जेजा, चरिजत्तगवेसए ॥१॥ छाया-एए मोहगुणा उक्ताः, कर्मान्ताश्चित्तवर्द्धनाः ।। . यास्तु भिक्षुर्विवर्जयेञ्चरेदात्मगवेषकः ॥ १ ॥ टीका-एए'-इत्यादि । एते अनन्तर ये 'जे केड' इति प्रथममोहनीयस्थानप्रतिपादकगाथामारभ्य 'अपस्समाणो' इति त्रिंशत्तममोहनीयस्थानमतिपादकगाथापर्यन्तेन निरूपिता मोहगुणाः मोहानां मोहसाधनीभूतमोहनीयकर्मणां मोहजनक गुणा मोहगुणाः, शाकपार्थिवादित्वान्मध्यमपदलोपः, ते कर्मान्ताः-ज्ञानावरणीयाधष्टविधं कर्मैव अन्तः अवसानं परिणामो येषां ते क. सत्कार' हो ऐसे विचार वाला होकर देव यक्ष गुह्यक आदि को न देखता हुआ भी कहता है कि-" मैं इनको देखता हूँ" वह महामोह प्राप्त करता है ॥ ३० ॥ इस प्रकार महामोहनीय कर्म के तीस स्थानों का वर्णन कर उनका उपसंहार करते हुए पाँच गाथाओं से सदुपदेश का वर्णन करते हैं-एए' इत्यादि । 'जे केई ' इस प्रथम मोहनीयस्थान का प्रतिपादन करने वाली गाथा से आरंभकर 'अपस्समाणो' इस तीसवा मोहनीयस्थान प्रतिपादक गाथा तक निरूपित किये हुए मोहका साधन मोहनीय कर्म हैं । વિચારવાળે થઈને દેવ યક્ષ ગુહ્યક આદિને ન જોતા કહે છે કે હું તેને જોઉ છું” તે મહામહ પ્રાપ્ત કરે છે (૩૦) આ પ્રકારે મહામહનીય કર્મનાં ત્રીસ સ્થાનેનું વર્ણન કરીને તેને ઉપસહાર ४२ता पाय थाथी सपहेशनु वर्णन ४३ छ-'एए' त्या 'जे केई' मा प्रथम माडनीयस्थाननु प्रतिपादन ४२वावाजी गाथाथी भा२म श 'अपस्समाणो' से त्रीसमा मोहनीयस्थानप्रतिपा६४ गाथा सुधी नि३५ ४२वा . મોહના સાધન મોહનીય કર્મ છે તીર્થકરોએ એ મોહજનક ગુણ અશુભકર્મરૂપ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy