SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३२२ दशाश्रुतस्कन्धमत्रे युन्छतेसम्यक् तत्तद्विधिपूर्वक प्रवर्तयति अर्थात्तन्त्रमासानुमारं प्राण्युपमर्दनाश्रितं वशीकरणादिप्रयोगं करोति स महामोहं प्रकुरुते । ____एवञ्च-महामोहनीयकर्मवन्धनमुपार्जयन. संवरमार्गानिर्गत्याऽऽसवमार्गमाक्राम्यति, केनापि मावेन पूर्वोक्तोपदेशं कुर्वन् पूर्वाक्तकर्मवन्धनमाश्रयति ॥२७॥ अथाऽष्टाविंशं मोहनीयस्थानं निरूपयति-'जे य माणुस्सए' इत्यादि । मूलम्--जे य माणुस्सए भोए, अदुवा पारलोइए । तेऽतिप्पयंतो आसयइ, महामोहं पकुव्वद ॥ २८ ॥ छाया-यश्च मानुपकान भोगान् , अथवा पारलौकिकान । तानतृप्यन्नास्वदते, महामोहं प्रकुरुते ॥ २८ ।। टीका-'जे य माणुस्सए'-इत्यादि । यश्च कश्चिद् मानुपकान-मनुष्यसम्वन्धिनः, अथवा पारलौकिकान देवलोकसम्बन्धिनी मोगान्-शब्दादिरूपान् अनुभवन् अतृप्यन्न तृप्यतीति तथा असन्तुप्यन् तान्=पूर्वोक्तान् भोगान् आस्वदते-आश्रयति अभिलप्यति वा स महामोहं प्रकुरुते, कामभोगस्य ती. वाभिलापी महामोहबन्धनं करोति ॥ २८ ॥ मर्दन से सम्बन्ध रखने वाला वशीकरण आदि प्रयोग करता है वह महामोह को प्राप्त करता है । इस प्रकार महामोहनीय कमें बन्धन की उपार्जना करता हुआ 'संवर मार्ग से पतित होकर 'आस्रव मार्ग में प्रवृत्ति करने लगजाता है । उक्त उपदेश करने वाला चाहे किसी कारण से भी उपदेश करे वह उक्त कर्म के बन्ध में अवश्य आजायगा ।। २७ ।। अब अठाईसवें मोहनीयस्थान का निरूपण करते हैं-'जे य' इत्यादि। ___जो व्यक्ति देव अथवा मनुष्य सम्बन्धी कामभोगों की अतृप्ति से तीव्र अभिलाषा करता है वह महामोह प्राप्त करता है ॥२८॥ અનુસાર પ્રાણિઓના વિનાશની સાથે સ બ ધ રાખવાવાળા વશીકરણ આદિ પ્રયોગ કરે છે તે મહાહને પ્રાપ્ત થાય છે मा ४२ महाभानीय भगन्धननु GIF ४२ता 'संवर' माथी पतित थशन 'आसव' भार्गमा प्रवृत्ति ४२१८ वी जय के 6 पहेश ४२वावा गमे તે કારણથી ઉપદેશ કરે છતાં તે ઉકત કર્મના બંધનમાં અવશ્ય આવશે (૨૭) मयावीसभा मेस्थाननु नि३५ ४२ -'जे य' त्या જે વ્યકિત દેવ અથવા મનુષ્ય સંબધી કામભેગની અતૃપ્તિથી તીવ્ર અભિલાષા રાખે છે તે માહાહ પ્રાપ્ત કરે છે. (૨૮)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy