SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी दीका अ. ९ महामोहनीयस्थानानि (३०) पमागत्य अधीयते शिष्याः स उपाध्यायः शास्त्रपाठकश्च ताभ्यां सुयं श्रुतं-श्रयते यत् तत् श्रुतं श्रुतज्ञानं विनयम् अभ्युत्थानाभिवादनचरणसेवनादिलक्षणं गुरुसन्तोषषरणं ग्राहिता प्रापितः शिक्षितः, तावेव आचार्योपाध्यायावेव खिसतिनिन्दति स महामोहं प्रकुरुते ॥ २१ ॥ अथ द्वाविंशं मोहनीयस्थानं वर्णयनि-'आयरिय.' इत्यादि । मूलम्-आयरिय उवज्झायाणं, सम्मं नो पडितप्पए । अप्पडियए थछे, महामोहं पकुवइ ॥२२॥ छाया-आचार्योपाध्यायानां, सम्यग् नो परितर्पकः । ___ अप्रतिपूजकः स्तब्धो, महामोहं प्रकुरुते ॥ २२ ॥ टीका-'आयरिय०' इत्यादि । यो मन्दमतिः, आचार्योपाध्यायानां सम्यक-मुष्टुपकारेण नोन परितर्पका सन्तोषयिता शुश्रुषादिभिः अप्रतिपूजकान सत्कारसम्मान विधायक आचार्योपाध्याययोरन्येषां वा रत्नाधिकानां मडतां तथा स्तब्धः अहङ्कारी स्वामानाभिलापी भवति स महामोहं प्रकुरुते ॥२२॥ और वीर्य की शिक्षा प्राप्त की है। यहा आचार्य का अर्थ होता है कि-शास्त्र के अनुसार जो आचरण करता है । और जिसके समीप जाकर शास्त्र पढा जाता है वह उपाध्याय कहलाता है । श्रुतका अर्थ होता है श्रुतज्ञान । और विनयका अर्थ होता है अभ्युत्थान नमन और चरणसेवन आदि गुरु को सन्तोष उत्पन्न करने वाली क्रिया । ऐसे आचार्य और उपाध्याय की जो निन्दा करता है वह महामोह प्राप्त करता है ॥२१॥ अब बाईसवें मोहनीयस्थान का वर्णन करते हैं-'आयरिय' इत्यादि । जो आचार्य और उपाध्याय की अच्छी तरह सेवा नहीं करने वाला, तथा अप्रतिपूजक-बडे। को सत्कार-सन्मान नहीं करने वाला अहंकारी महामोहनीय कर्म बांधता है ॥ २२ ॥ રણ કરે છે અને જેની પાસે જઈને શાસ્ત્ર શીખી શકાય છે તેને ઉપાધ્યાય કહેવાય છે શ્રતને અર્થ થાય છે શ્રુતજ્ઞાન અને વિનયને અર્થ થાય છે અમ્યુત્થાન, નમન તથા ચરણસેવન આદિ ગુરુને સ તેષ ઉત્પન્ન કરવાવાળી કિયા એવા આચાર્ય તથા ઉપાધ્યાયની જે નિદા કરે છે તે મહામહ પ્રાપ્ત કરે છે (૨૧) हुवे मावासमा मा स्थाननु वर्णन ४२ छ-"आयरिय०" त्याह જે આચાર્ય તથા ઉપાધ્યાયની સારી રીતે સેવા નહીં કરવાવાળા અને અપ્રતિપૂજકમેટેરાને સત્કાર સન્માન નહીં કરવાવાળા અહકારી મહામહનીય કર્મ બાંધે છે. (૨૨)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy