SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ मुनिहषिणी टीका अ. ९ महामोहनीयस्थानानि (३०) अथैकोनविंशं मोहनीयस्थानं निरूपयति-तहेवाणंत०' इत्यादि। मूलम्--तहेवाणतणाणीणं, जिणाणं वरदसिणं । तेर्सि अवण्णवं बाले महामोहं पकुं०वइ ॥१९॥ छाया-तथैवाऽनन्तज्ञानिनां, जिनानां घरदर्शिनाम् । तेपामवर्णवान् वालो, महामोहं प्रकुरुते ॥ १९ ॥ टीका-'तहेवाण'-इत्यादि । तथैव-तेन प्रकारेणैव अनन्तज्ञानिनाम्-अविधमानोऽन्तः पारं यस्य ज्ञानस्य तद् अनन्तं, तच्च ज्ञानम्-अनन्तज्ञानं केवलज्ञानमित्यर्थः, तदुत्पत्तिप्रकारो हि-घातिकर्मचतुष्टयक्षये सनि लोकालोकदर्शनसमर्थ केवलज्ञानं केवलदर्शनं च युगपदेवोत्ययेते यथा-आवरणान्तर्गतदीपकलिकाऽऽवरकमध्यप्रकाशस्वरूपा, आवरकापनयने कृते सत्येव प्रकाशत इति, तद् येषामस्तीति अनन्तज्ञानिनस्तेषाम् अक्षयिज्ञानवतां वरदर्शिनां केवलदर्शनशालिनां जिनानाम् अर्हतां भगवतां तेपां-लोकत्रयेऽपि प्रसिद्धानां अवर्णवानअवर्णः अवर्णवादो वर्णनामावकथनं निन्दनमित्यर्थः, स वक्तव्यत्वेनाम्यास्तीति अवर्णवान् अवर्णवादी यथा-'अस्मिन् संसारे कश्चिदपि सर्वज्ञो न वर्तते' इति सर्वज्ञसत्त्वेऽपि तदनङ्गीकारी 'बाले' वाल: अज्ञानी स महामोहं प्रकुरुते ॥१९|| उसके परिणामोंको श्रुतचारित्ररूप धर्मसे पतित करता है वह महामोह कर्मको वांधता है ॥ १८ ॥ अब उन्नीसवें मोहनीयस्थानका वर्णन करते हैं-~-'तहेवाणंत०' इत्यादि । उसी प्रकार जो मन्दबुद्धि, ज्ञानावरणीय दर्शनावरणीय मोहनीय और अन्तराय, इन चार घाति कर्मों का नाश होने पर उत्पन्न होने वाले केवलज्ञान केवलदर्शनके धारि जिन - भगवान्का अवर्णवाद' अर्थात् 'सर्वज्ञ नहीं है' इत्यादि बोलता है वह महामोह कर्म को प्राप्त होता है ॥ १९ ॥ તથા અનશન આદિ તપ કરવાવાળે હોય તેના પરિણામોને થતચારિત્રરૂપ ધર્મથી પતિત કરે છે તે મહામહ કર્મને બધે છે (૧૮) वे मेpela भानीयस्थानk fन ४३ छ-'तहेवाणंत०' या એવી જ રીતે જે મનદબુદ્ધિ, પાનાવરણીય દર્શનાવરણીય મેહનીય તથા - અન્તરાય, એ ચાર ઘાતી કર્મોના નાશ થતા ઉત્પન્ન થનાર કેવળજ્ઞાન કેવળદર્શનના ધારક જિનભગવાનના અવર્ણવાદ અર્થાત “સર્વજ્ઞ નથી” ઈત્યાદિ લે છે તે મહાभो भने प्राप्त ४२ छ. (१८)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy