SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतम्कन्धसूत्रे गयो रक्षक', यद्वा-दीपत्राणं-दीप इव दीपोऽज्ञानरूपान्धकागतबुद्धीनां, त्राणो रक्षकम्तमेतादृशम् इदृशं परोपकारिणं नरं-पुरुष दन्ना-बहुदेशस्वामिनो घातचिन्तको महामोहं मकुरुते ।। १७ ।। अथाऽष्टादशं मोहनीयन्यानं निरूपयनि-'उबट्रियं' इत्यादि । मूलम्-उवट्रियं पडिविरयं, संजयं सुतवस्सियं । विउक्कमइ धम्माओ, महामोहं पकुम्बइ ॥१८॥ छाया-उपस्थितं प्रनिविरतं, संयतं मुनपम्बिनम् । व्युत्कामयति धर्माद्, महामोहं प्रकुरुते ॥ १८ ॥ टीका-'उबडियं'-इत्यादि । यः कोऽपि उपस्थितम् संसारतापाद् आस्मोद्दिधीर्षया पत्रजितमुद्यतं प्रतिविरतं सावद्ययोगेभ्या निवृत्तं निवर्तमानं वाप्रत्रजितं प्रव्रजन्तं वेति यावत, अत एव संयतं जितेन्द्रियं मृतपस्विनं-मु शोभनं तपः अनशनादिलक्षणं यस्य स सुतपस्वी तं धर्माद-श्रुतचारित्रलक्षणात् व्युत्क्रामयति-विविधमकारकविपरीतोपदेशपूर्वकमधः पातयति धर्म कर्तुमुद्यतस्य धर्मात्परिणामं पानयतीत्यर्थः स महामोहं प्रकुरुते ॥ १८ ॥ अन्धकारमें पड़े हुए प्राणियोंको दीपकके समान ज्ञानरूप प्रकाशसे सन्मार्ग पर लाने वाले परोपकारी पुरुषको मारता है वह महामोहको प्राप्त करता है । अर्थात् बहुत देश के स्वामी का घातक महामोहनीय कर्म वांधता है ।। १७ ।। __अब अठारहवे मोहनीयस्थान का वर्णन करते हैं- 'उचट्ठियं' इत्यादि। ' जो धर्म करनेके लिए उच्चत हुआ है, तथा संसारसे विरक्त. होकर प्रव्रज्या ग्रहण करने के लिये तैयार हुआ है, तथा जिसने दीक्षा ग्रहण की है, जो संयमी और अनशन आदि तप करने वाला है પ્રાણિઓને દીપકસમાન જ્ઞાનરૂપ પ્રકાશથી સન્માર્ગે લાવનાર પરોપકારી પુરુષને મારે છે તે મહામહને પ્રાપ્ત કરે છે અથતુ ઘણુ દેશના સ્વામીના ઘાતક મહામોહनीय भने माधे छे (१७) वे अढा२मा मोडनीयस्थाननु वन रे. छ-"उवद्वियं" या જે ધર્મ કરવા માટે ઉદ્યત થયે હેય, તથા સંસારથી વિરકત થઈને પ્રવ્રયા ગ્રહણ કરવા માટે તૈયાર થયેલ હોય, તથા જેણે દીક્ષા ગ્રહણ કરી હોય, જે સંયમી
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy