SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ९ महामोहनीयस्थानानि (३०) सैन्यादिराज्याङ्गकृतानि समस्तानि राज्यसुखानि विदारयति-विघातयति अपहरतीत्यर्थः स महामोहं प्रकुरुते ॥ १० ॥ अथैकादशं मोहनीयस्थानं प्रतिपादयति-'अकुमार०' इत्यादि । मूलम्-अकुमारभूए जे केई, कुमारभूएत्ति हं वए । इत्थिीविसयगिद्धे य, महामोहं पकुव्वइ ॥११॥ छाया-अकुमारभूतो यः कश्चित्कुमारभूत इत्यहं वदेत् । स्त्रीविषयगृद्धश्च महामोहं प्रकुरुते ॥ ११ ॥ टीका-'अकुमारभूए' इत्यादि । यः कश्चिद् अकुमारभूतः-न, कुमारोब्रह्मचारी भवति तथाऽपि 'अहं कुमारभूतः,ब्रह्मचारी विधे' इति इत्याकारक वचो वदेत चेत् , तथा स्त्रीविषयगृद्धः-स्त्रीविषयलोलुपो भवति तथापि 'वालब्रह्मचारी अह'-मितिवक्ता म महामोहं प्रकुरुते ॥ ११ ॥ अथ द्वादशं मोहनीयस्थानं निरूपयति-' अबंभयारी' इत्यादि । मूलम्--अबंभयारी जे केइ, बंभयारित्ति हं वए । गद्दहे ब्व गवं मझे, विस्सरं नयई नदं ॥ अप्पणो अहिये बाले, मायामोसं बहुं भसे । इत्थीविसयगेहीए, महामोहं पकुवइ । १२ ॥ -भोग-अर्थात् राज्य के कोष, राष्ट्र, मित्र सेना आदि अंगों से होने वाले समस्त राजसुखों का नाश करे तो वह महामोह कर्म का उपार्जन करता है ।। १० ।। अब ग्यारहवें मोहस्थान का वर्णन करते हैं-'अकुमारभूए' इत्यादि । जो यथार्थ में बालब्रह्मचारी नहीं है, किन्तु अपने आपको बालब्रह्मचारी कहता है, और स्त्री आदि के भोंगों में आसक्त रहता है वह महामोह प्राप्त करता है ॥ ११ ॥ રાષ્ટ્ર, મિત્ર, સેના, આદિ અગોથી થતા સમસ્ત રાજસુખને નાશ કરે છે તે મહામહ ઉપાર્જન કરે છે. (૧૦) वे माया२मा महामा स्थाननु न ४२ छ-'अकुमारभूए' त्या જે યથાર્થમાં બાલબ્રજ્ઞાચારી ન હોય કિન્તુ પિતે પિતાને બાલબ્રહ્મચારી કહે છે, તથા સ્ત્રી અદિના ભેગમાં આસકત રહે છે તે મહામહ પ્રાપ્ત કરે છે (૧૧)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy