SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३०८ दशाश्रुतम्कन्धसूत्रे अथ दगमं मोहनीयस्थानमाह-'अणायगस्स' इन्यादि। मूलम्-आणायगस्स नयवं, दारे तस्लेव धंसिया । विउलं विक्खोभइत्ता णं, किच्चा णं पडिवाहिरं ।। उवगसंतपि जंपित्ता, पडिलोमाहि बग्गुहिं । भोगभोगे वियारेइ, महामोहं पकुव्बई ॥ १० ॥ छाया-अनायकस्य नयवान, दाराम्तम्यैत्र ध्वमयित्वा । विपुलं विक्षोभ्य कृत्या, खलु प्रतिवाणाम् ।। उपगच्छन्तमपि जल्पित्वा, प्रतिलोमाभिर्वाग्मिः। भोगभोगान् विदारयनि, महामोरं प्रकुरुते ॥ १० ॥ टीका-'अणायगस्त' इत्यादि। अनायास्य-स्वयं नायकत्वरहितम्य म. त्रिनिर्भरस्य राज्ञो नयवान् मन्त्री तम्यैव-स्वम्वामिन एव दागन्-राजदारान् ध्वंसयित्वा-शीलतः सावलयित्वा विपुलं-बृहत् सामन्तादिपरिकरं विक्षोभ्य= भेदकरणेन संचाल्य तं राजानं प्रनिवाग-राज्यानधिकारिणं कृत्वा, तथा उपगच्छन्तमपि राज्यशासनेन्छया स्वासनमुपागच्छन्तमपि तं प्रतिलोमाभिः पतिकूलाभिर्वाग्भिः जल्पित्वा-तिरस्कृत्य भोगभोगान-तम्य राज्ञः कोशराष्ट्रमाफरने वाला है वह महामोहनीय प्राप्त करता है ॥ ९ ॥ अब दशवें स्थान का वर्णन करते हैं-'अणायगम्स इत्यादि । अनायक-नायकगुणरहित, अर्थात् केवल मंत्री के विश्वास पर ही राज्यशासन चलाने वाला राजा, उसका मंत्री यदि अपने स्वामी की स्त्रियों का शीलभंग करे, व मामन्त आदिमें फूट डाले, और अपने राजाको राज्यपदके अयोग्य ठहरावे, तथा राजपद चाहते हुए उसको प्रतिकूलवाणीद्वारा पदसे भ्रष्ट करता हुआ उसके भोग લે છે તથા સઘ કે ગણમા છે –ભેદ કરવાવાળા હોય તે મહામહનીય પ્રાપ્ત કરે છે ) हवे शभास्थाननु वर्णन ४२ छ-' अणायगस्स' त्या અનાયક-નાયક ગુણથી રહિત, અર્થાત માત્ર મત્રીના વિશ્વાસ પરજ રાજ્યશાસન ચલાવવાળા રાજા, જે તેને મત્રી પિતાના સ્વામીની સ્ત્રીઓનું શીલભંગ કરતે હેય અથવા સામાન્ત (દરબારીઓ) આદિમાં ફાટફટ કરાવે તથા પિતાના રાજાને રાજ્યપદ માટે અગ્ય ઠરાવે, તથા રાજપદની ઈરછા રાખતા તે રાજાને પ્રતિકુળ વચને દ્વારા પદથી ભ્રષ્ટ કરતા તેના ભે–ગભગ–અર્થાત રાજ્યને ખજાને
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy