SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ - दशाश्रुतस्कन्धसूत्रे छाया-अब्रह्मचारी यः कश्चिद, ब्रह्मचारीत्यहं वदेत् । गर्दभ इव गवां मध्ये, विस्वरं नदति नदम् ।। आत्मनोऽहितो बालो, मायामृपा बहु भापते । स्वीविपयगृद्रया, महामोहं प्रकुरुते ॥ १२ ॥ टीका-'अभयारी'-इत्यादि । यः कश्चिद् अब्रह्मचारी सन् 'अहं ब्रह्मचारी' इति वदेत् भाषेत स गवां मध्ये गर्दभ इब गर्दभो यथा विस्वरंकर्णकठोरं नद-शब्द नदति करोति तथा स सत्पुरुपाऽप्रियमेव गर्हितंव्यर्थ गदति । 'अप्पगो' इत्यादि । य आत्मनः स्वस्य अहितः शत्रुः सावधकारितयाऽधःपतनकारित्वात्, अत एव वालो बाल इद सदसद्विवेकविकलः सन् मायामृपा-मायायुक्तानि मिथ्यावचनानि बहु-प्रचुरं भाषतेव्रते, पुनः स्त्रीविषयगृद्धया स महामोहं प्रकुरुते ॥ १२ ॥ अथ त्रयोदशं मोहनीयस्थानं विवृणुते-'जंनिस्सिए' इत्यादि । मूलम्-जंनिस्सिए उव्वहइ, जससाहिगमेण वा । तस्स लुब्भइ वित्तंमि, महामोहं पकुव्वइ ॥१३॥ छाया-यनिश्रित उद्वहति, यशसाभिगमेन वा । तस्य लुभ्यति वित्ते, महामोहं प्रकुरुते ॥ १३ ॥ टीका-'जंनिस्सिए'-इत्यादि। यनिश्रितः यस्याश्रितः सन उद्वहति-जीवन निर्वहति वा अथवा-यशमा स्वामिकीर्त्या अभिगमेन अनुचरणेन सेवनेन उद्वहति अय बारहवा मोहस्थान कहते हैं-'अचंभयारी' इत्यादि । __ जो ब्रह्मचारी नहीं है और कहता है कि मैं ब्रह्मचारी है। वह गायों के बीचमें गर्दभ के समान कर्णकठोर शब्द करता है । वह अपनी आत्मा का अहित करने वाला अज्ञानी पुरुष मायापूर्वक महामृषावाद बोलता हुआ स्त्री के विषयसुखौ में लोलुप रहता है, वह महामोह प्राप्त करता है ॥ १२ ॥ वे मारभु भास्थान ४ामा भावे -"अभयारी" त्या જે બ્રહ્મચારી નથી છતા કહે છે કે-“હું બ્રહ્મચારી છું.” તે ગાની વચમાં ગધેડાના જેવા કર્ણકઠોર શબ્દ કરે છે, તે પોતાના આત્માનું અહિત કરવાવાળા અજ્ઞાની પુરુષ માયાપૂર્વક મહામૃષાવાદ બેલ કે સ્ત્રીના વિષયસુખમાં લાલુપ રહે છે, તે મહામહ પ્રાપ્ત કરે છે (૧૨)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy