SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमावर्णनम् २८७ सहते । तस्य-एकादशी भिक्षुपतिमा प्रतिपन्नस्य मुनेः अपानकेन-चतुर्विधाहाररहितेन अष्टमभक्तेन ग्रामस्य बहिः वाद्ये वा यावद्-यावत्करणाद् नगरादिसंग्रहः, राजधान्या वा बहिः ईषद्-अल्पं प्रागभारनतेन अग्रतोभारावनतेन नम्रीभूतेन कायेन शरीरेण एकपुद्गलस्थितया एकपुद्गलावलम्विन्या दृष्टया अनिमिपनयनाभ्यां-पक्ष्मस्पन्दनरहितनेत्राभ्यां यथाप्रणिहितैः यथाऽवस्थितैः गानःशरीरैः गुप्तैः वशीकृतैः सर्वेन्द्रियैः, द्वावपि पादौ-चरणौ संहत्य-संहतौ कृत्वा च्याघारितपाणेः अवलम्बितभुजस्य स्थानं स्थातुं कल्पते। तत्र-एकादशमप्रतिमायां सा-भिक्षुः दिव्या:-देवसम्बन्धिनः, मानुषा:-मनुष्यसम्बन्धिनः तिर्यग्योनिकाः पशुपक्षिसर्पप्रभृतिसम्बन्धिन उपसर्गाः समुत्पद्यन्ते तान् अधिसहते । तस्य प्रतिमाधारिणो भिक्षोः तत्र प्रतिमापतिपत्तौ उच्चारपस्रवणे उब्दाधेयातां चेत्तदा ते-उच्चारप्रस्रवणे अवग्रहीतुं निरोधु नो कल्पते । तर्हि किं कल्पते ? इत्याह-'कल्पते' इत्यादि, पूर्वप्रतिलिखिते-चक्षुषा प्रानिरीक्षिते स्थण्डिले उच्चारमस्रवणे परिष्ठापयितुं कल्पते । तदनन्तरं यथाविध्येव-विध्यनुल्लङ्घनेनैव स्थानकायोत्सर्ग स्थातुं कर्तुं कल्पते । १२ ॥ मू० २७ ॥ ममत्व नहीं रखता हुआ परीषह उपसर्ग को सहन करता है । इस में चोविहार अष्टमभक्त के साथ ग्राम व राजधानी से बाहर जाकर शरीर को थोडासा आगे की और झुकाकर एक पुदगल पर दृष्टि रखते हुए अनिमेष नेत्रोंसे, निश्चल अंगोसे सब इन्द्रियों को काबू में रख कर दोनों पैरों को संकुचित कर भुजाओंको लम्बी करके कायोत्सर्ग किया जाता है। इस बारहवीं प्रतिमामें भिक्षु, देव मनुष्य और तिर्यञ्च सम्बन्धी जितने उपसर्ग उप्तन्न हो उन सबको सहन करता है । यदि वहा मल-मूत्र की बाधा हो जाय तो उसको रोके नहीं प्रत्युत किसी पूर्वप्रतिलेखित स्थान में उनका त्यागकर फिर आसन पर आकर विधिपूर्वक कायोत्सर्गादि क्रिया में लग जावे १२॥सू० २७॥ - રાજધાનીની બહાર જઈને શરીરને જરાક આગળના ભાગમાં નમાવીને એક પગલ પર દૃષ્ટિ રાખતા અનિમેષ નેત્રેવડે, નિશ્ચલ અગેથી સર્વ ઈન્દ્રિયેને કાબૂમાં રાખીને બેઉ પગને સંકુચિત કરીને હાથ લ બાવીને કાર્યોત્સર્ગ કરે છે આ બારમી પ્રતિમામાં ભિક્ષુ, દેવ, મનુષ્ય અને તીર્થં ચ સ બ ધી જેટલા ઉપસર્ગ થાય તે બધાને સહન કરે છે જે ત્યા મલ-મૂત્રની બાદ વ્યા મલ–સૂત્રના બાધા થઈ જાય તો તેને રોકે નહીં પણ કંઈ પૂર્વપ્રતિલેખિત સ્થાનમાં તેને ત્યાગ કરીને પાછા આસન પર આવીને વિધિપૂર્વક કાર્યસર્ણાદિ ક્રિયામાં લાગી જાય ૧૨ (સૂ૦ ૨૭)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy