SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ २८८ दशाश्रुतस्कन्धमुत्रे अथ द्वादश्या भिक्षुप्रतिमाया अपरिपालने दोषान् प्रदर्शयति- 'एगराइयं' इत्यादि । मूलम् - एगराइयं भिक्खुपडिमं अणणुपालेमाणस्स अणगारस्स इमे तओ ठाणा अहियाए, असुहाए, अक्खमाए, अणिस्सेयसाए, अणाणुगामियत्ताए भवंति । तं जहा - उम्मायं वा लभेजा १. दीहकालियं वा रोगायंक पाउणेजा २, केवलिपण्णत्ताओ धम्माओ भंसिज्जा ३ ॥ सू० २८ ॥ छाया - एकत्रिक भिक्षु प्रतिमामननुपालयतोऽनगारस्येमानि त्रीणि स्थानान्यहिताय, अशुभाय, अक्षमाय, अनिःश्रेयसाय अनानुगामिकतायै भवन्ति । तद्यथा उन्मादं वा लभेत, दीर्घकालिक वा रोगातङ्कं प्राप्नुयात्, केवलिमसाद् धर्माद् वा भ्रंसेत ॥ सू० २७ ॥ टीका- 'एगराइयं' - इत्यादि । एकरात्रिकों भिक्षुप्रतिमाम् अननुपालयतः= न सम्यगाराधयतोऽनगारस्य इमानि वक्ष्यमाणानि त्रीणि स्थानानि अहिताय = परिणामाविषमाय अशुभाय = अमङ्गलाय, अक्षमाय = अनुचितत्वाय अनिःश्रेयसाय = अकल्याणाय, अनानुगामिकतायै - उपकारि सत् कालान्तरमनुगच्छतीति अनुगामि तदेवाऽऽनुगामिकं नानुगामिकमनानुगामिकं तस्य भावोऽनानुगामिकता तस्यै= आगामिकाले भवपरम्पराऽनुबन्धदुःखाय भवन्ति = जायन्ते । तत् =स्थानत्रयं यथा - उन्मादम् = उन्मत्ततां वा लभेत माप्नुयात् १ । दीर्घकालिकं = चिर बाहरवीं भिक्षुप्रतिमा का सम्यक् प्रकारसे पालन नहीं होनेसे जो दोष उत्सन्न होते हैं उनका वर्णन करते हैं - ' एगराइयं' इत्यादि । एकरात्री बारहवीं भिक्षुप्रतिमा का सम्यक्तया पालन न होने से अनगार को ये आगे कहे जाने वाले तीन स्थान अहितके लिये, अशुभ के लिये, अक्षमाके लिये, अकल्याणके लिये और आगामी काल में दुःखके लिये होते हैं । वे तीन स्थान ये हैं - (१) उन्माद બારમી ભિક્ષુપ્રતિમાનું સમ્યક્ પ્રકારે પાલન ન થવાથી જે દ્વેષ ઉત્પન્ન થાય છે તેનું વન કરે છે. एगराइयं , त्याहि એકરાત્રિકી બારમી ભિક્ષુપ્રતિમાનું સમ્યક્ રીતે પાલન ન હોવાથી અનગારને આ હવે પછી કહેવામાં આવતાં ત્રણ સ્થાન અહિત માટે, અશુભ માટે, અક્ષમા માટે, અકલ્યાણ માટે તથા આગામી કાલમા દુ.ખને માટે થાય છે, તે ત્રણ સ્થાન આ છે
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy