SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ - २८६ दशाश्रुतस्कन्धमूत्रे अथ द्वादशी भिक्षुपतिमा निरूपयति-'एगराइयं' इत्यादि । मूलम्-एगराइयं भिक्खुपडिमं पडिवनस्स अणगारस्स निचं वोसट्रकाए जाव अहियासेइ, कप्पड़ से णं अट्टमेणं भत्तेणे अपाणएणं बहिया नामस्स वा जाव रायहाणिस्स वा ईसिंपन्भारणएणं कारणं एगपोग्गलट्ठियाए दिट्रीए, अणिमिसनयणेहि अहापणिहिएहिं गाएहि, सविदिएहिं गुत्तेहिं दोवि पाए साहट्ट वग्धारियपाणिस्स ठाणं ठाइत्तए, तत्थ से दिव्वमाणुस्सतिरिक्खजोणिया जाव अहियासेइ । से णं तत्थ उचारपासवणं उब्बाहिजा नो से कप्पइ उच्चारपासवणं ओगिहित्तए । कप्पइ से पुवपडिलेहियंसि थंडिलंसि उच्चारपासवणं परिठवित्तए । अहाविहिमेव ठाणं ठाइत्तए । सू० २७ ॥ छाया-एकरात्रिकी भिक्षुप्रतिमां प्रतिपन्नस्य अनगारस्य नित्यं व्युत्सकायः, यावदधिसहते । कल्पते तस्य अष्टमेन भक्तेनापानकेन वहि मस्य वा यावद् राजधान्या वा ईपत्मारभारनतेन कायेन एकपुद्गलस्थितया दृष्टया अनिमिषनयनाभ्याम् यथाणिहितैर्गानः, सर्वेन्द्रियगुप्तः, द्वावपि पादौ संहत्य व्याघारितपाणेः स्थानं स्थातुम् । तत्र तस्य दिव्य-मानुष-तिर्यग्योनिकाः यावद् अधिसहते । तस्य खलु तत्रोच्चारप्रस्रवणे उद्वाधेयातां न तस्य कल्पते उच्चारप्रस्रवणे अवग्रहीतुम् । कल्पते तस्य पूर्वप्रतिलिखिते स्थण्डिले उच्चारपत्रवणे परिष्ठापयितुम् । यथाविध्येव स्थानं स्थातुम् ॥ मू० २७ ॥ टीका- एगराइय'-इत्यादि । एकरात्रिकी भिक्षुपतिमा प्रतिपन्नस्यानगारस्य 'कल्पते' इत्यन्वयः। नित्यं व्युत्सृष्टकाया-त्यक्तशरीरममत्वः यावत्तत्र यदि ये केचिदुपसर्गा दिव्यादिका उत्पद्यन्ते, तान् अधिसहते-सम्यक् शास्त्रोक्त विधि से पालने वाला भगवान की आज्ञा का आराधक होता है ॥ ११ ॥ सू० २६ ॥ अब बारहवीं भिक्षुप्रतिमा का निरूपण करते हैं-'एगराइयं इत्यादि। एकरात्रिकी बारहवीं भिक्षुप्रतिमाप्रतिपन्न अनगार शरीर का આ પ્રતિમાને શસ્ત્રોક્ત વિધિથી પાળવાવાળા મુનિ ભગવાનની આજ્ઞાના આરાધક डाय छ ११ (सू० २६) वे भी भिक्षुप्रतिभानु नि३५६५ ४२ छ-'एगराइयं त्यादि એકરાત્રિકી બારમી ભિક્ષપ્રતિમાપ્રતિપન્ન અનગાર શરીરનું મમત્વ ન રાખતા પરીષહ ઉપસર્ગને સહન કરે છે. આમાં વિહાર અષ્ટમ-ભક્ત સાથે ગામ કે
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy