SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमावर्णनम् २८५ अथैकादशी भिक्षुपतिमा निरूपयति-‘एवं अहो.' इत्यादि । मूलम्-एवं अहोराइंदियावि । नवरं छटेणं भत्तेणं अपाणएणं बहिया गामस्स वा जाव रायहाणिस्स वा ईसिं दोवि पाए साहटु वग्धारियपाणिस्स ठाणं ठाइत्तए, सेसं तं चेव जाव अणुपालित्ता भवइ ॥ ११ ॥ सू० २६ ॥ छाया-एवमहोरात्रिंदिवाऽपि । नवरं षष्ठेन भक्तेनापानकेन बहिामस्य वा यावद् राजधान्या वा ईषद द्वावपि पादौ संहृत्य व्याघारितपाणेः स्थान स्थातुम् , शेषं तदेव यावदनुपालयिता भवति ॥ ११ ॥ मू० २६ ॥ टीका-'एवमहोराइंदियावि-इत्यादि । एवम् अनेन प्रकारेण अहोरात्रिंदिवा-एकाहोरात्रसम्पाद्या एकादशी भिक्षुपतिमा भवति, नवरं-पूर्वतोऽयमत्र विशेष:-षष्ठेन भक्तेन अपानकेन-चतुविधाहाररहितेन ग्रामस्य बहिः-बाये यावद्-यावच्छब्देन नगरादिसङ्ग्रहः । राजधान्याः राजनिवासस्थानाद वा बहिः ईपद-अल्पं द्वावपि पादौ चरणौ संहृत्य-संकोच्य संहतौ कृत्वेति याबत् व्याघारितपाणे: प्रलम्बितहस्तस्य जानुपर्यन्तप्रसारितभुजस्य सतः स्थानं स्थातुं कल्पते । शेषम् उक्तादन्यत् तदेव-पूक्तिमेव यावद्-आज्ञाया अनु. पालयिता भवति । ११ ॥ मू० २६॥ अब ग्यारहवीं भिक्षुप्रतिमा का निरूपण करते हैं-'एवं अहो' इत्यादि । इसी प्रकार ग्यारहवीं एक अहोरात्र की प्रतिमा के विषय में भी जानना चाहिये । अर्थात ग्याहरवीं भिक्षुप्रतिमा एक दिन - रात से सम्पन्न होती है । यहाँ इतना विशेष है कि-यह चौविहार षष्ठ तप से की जाती है । इस में ग्रास या राजधानी से बाहर जाकर दानों पैरों को संकुचित कर और भुजाओं को जानुपर्यन्त लम्बीकर कायोत्सर्ग किया जाता है । शेष वर्णन पूर्ववत् है । इस प्रतिमा को २०यारभी निक्षुप्रतिभानु नि३५ ४२ छ-'एवं अहो.' त्याहि. એજ પ્રકારે અગીયારમી એક અહોરાત્રની પ્રતિમાના વિષયમાં પણ જાણવું જોઈએ અર્થાત્ અગીયારમી ભિક્ષપ્રતિમા એક દિનરાતથી સમ્પન્ન થાય છે. અહીં એટલું વિશેષ છે કે – આ ચોવિહાર ષષ્ઠ તપથી કરવામાં આવે છે એમાં ગમે કે રાજધાનીથી બહાર જઈને બેઉ પગને સંકુચિત કરીને અને હાથને સાથળ સુધી લાબા રાખીને કાર્યોત્સર્ગ કરવામાં આવે છે બાકી વર્ણન પૂર્વવત છે.
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy