SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धमुत्रे २८२ यावद - यावच्छब्देन 'यथाकल्पं यथामार्ग यथातत्त्वं यथासाम्यं कायेन स्पृष्टा पालयिता शोधयिता तीरयिता कीर्तयिता आराधयिता' एतेषां सङ्ग्रह | व्याख्या चषां प्रागेव कृता, आज्ञाया = भगवन्निदेशस्य अनुपालयिता=तदाराधनशीलो भवति । इयमुपवासचतुष्टयेन पारणकत्रयेण च संम्पद्यते । एवं नवमदशम - प्रतियोर्विज्ञेयम् ॥ ० २४ ॥ अथ नवमीं दशमीं च भिक्षुमतिमां निरूपयति- ' एवं ' इत्यादि । मूलम् - एवं दोच्चा सत्तराइंदिया यावि । नवरं दंडायतियस्स वा लगंडसाइस्स वा उक्कुडुयस्स वा ठाणं ठाइत्तए, सेसं तं चैव जाव अणुपालिता भवइ । ९। एवं तच्चा सत्तराइंदिया यावि । नवरं गोदोहियासणियस्स वा वीरा - सणियस्स वा अंबखुज्जासणियस्स वा ठाणं ठाइत्तए, सेसं तं चैव जाव अणुपालिता भवइ ॥ १० ॥ सू० २५ ॥ छाया - एवं द्वितीया सप्तरात्रंदिवा चापि । नवरं दण्डायतिकस्य वा लगण्डशायिनो वा उत्कृटुकस्य वा स्थानं स्थातुम् । शेषं तदेव यावदनुपालयिता भवति । ९ । एवं तृतीया सप्तरात्रंदिवा चापि । नवरं गोदोहिकास निकस्य वा वीरासनिकस्य वा आम्रकुब्जासनिकस्य वा स्थानं स्थातुम् । शेषं तदेव याव - दनुपालयता भवति । १० ॥ म्रु० २५ ॥ - टीका- ' एवं ' इत्यादि । एवम् अनेन प्रकारेण द्वितीया सप्तरात्रंदिवानवमी | नवरम् = इदमंत्र वैशिष्ट्यम् - दण्डायतिकस्य - दण्डस्येवाऽऽयतिः = दीर्घता यस्यास्ति स दण्डायतिकस्तस्य=प्रसारितशरीरस्य १, लगण्डशायिनः - लगण्डं = है, इस का सूत्रोक्त विधि से आराधन करता हुआ यावत् भगवान की आज्ञा कर आराधक होता है । यह प्रतिमा चार उपवास और तीन पारणा से होती है । इस प्रकार नववीं और दशवीं प्रतिमा में भी जानना चाहिये || सू० २४ ॥ પ્રતિમા છે આનુ સૂત્રાકત વિધિથી આરાધન કરતાં ચાવત્ ભગવાનનો જ્ઞાના આરાધક થાય છે આ પ્રતિમા ચાર ઉપવાસ અને ત્રણ પારણાથી થાય છે. એ પ્રકારે નવમી તથા દશમી પ્રતિમામાં પણ જાણવું જોઈએ (સૂ ૨૪) 셑
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy