SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ., मुनिहर्षिणी टीका अ. ७ भिक्षुप्रतिमाधारिउपाश्रयविधि २६१ वस्तुयाचनविषया भाषा, २ प्रच्छनी-पृच्छयतेऽनयेति प्रच्छनी-सति पयोजने याचनी मार्गादिकं किञ्चिस्पृच्छेत् ३ अनुज्ञापनी-अनुज्ञाप्यतेऽनयेत्यनुज्ञापनी स्थानाद्यर्थमवग्रहरूपा भाषा, एवं ४ पृष्टस्य प्रश्नविषयीकृतार्थस्य व्याकरणी-व्याक्रियते-व्युत्पाद्यते विशदीक्रियतेऽनयाऽर्थः सा व्याकरणी-उत्तरपतिपादिका ॥८॥ अथोपाश्रयविषयं विवृणुते-'मासियं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स कप्पंति तओ उवस्सया पडिलेहित्तए । तं जहा-अहेआरामगिहंसि वा, अहेवियडगिहसि वा, अहेरुक्खमूलगिहंसि वा ॥ सू० ९ ॥ छाया-मासिकी खलु भिक्षुपतिमा प्रतिपन्नस्य कल्पन्ते त्रय उपाश्रयाः प्रतिलेखयितुम् । तद्यथा-१ अधआरामगृहे वा, २ अधोविकृतगृहे वा, ३ मधोवृक्षमूलगृहे वा ॥ सू० ९ ॥ टीका-'मासिय'-इत्यादि । मासिकी खलु भिक्षुपतिमां प्रतिपन्नस्य मुनेः त्रय उपाश्रयाः-उपाश्रीयन्ते सेव्यन्ते तपासंयम पालनार्थ ये ते उपाश्रयाः प्रतिलेखयितुम् गवेषयितुं कल्पन्ते । तद्यथा-१ अधआरामगृहे-अधः= (१) जायणी-आहार आदि के लिये याचना करनेरूप । (२) पुच्छणी-प्रयोजन होने पर मार्ग आदि के विषय में पूछनेरूप । (३) भणुण्णवणी-स्थान आदि में रहने के लिये आज्ञा लेनेरूप । (४) पुट्ठस्सवागरणी-पूछे हुए प्रश्न का उत्तर देनेरूप ॥ सू० ८ ॥ अब उपाश्रय के विषय में कहते हैं-'मासियं णं' इत्यादि । मासिकोभिक्षुपतिमाप्रतिपन्न अनगार-मुनिको तीन प्रकार के उपाश्रय का प्रतिलेखन-गवेषण करना कल्पे । तपसंयम का आराधन करने के लिये जिसका आश्रय लिया जाय उसको उपाश्रय कहते हैं। (१) जायणी--२ माहिन भाटे यायना ४२१॥३५. (२) पुच्छणी-प्रयोन त भ माहिना विषयमा ५७१३५ (३) अणुण्णवणी-स्थान माहिमा २७१। भाटे माज्ञा सेवा३५ (४) पुट्ठस्सवागरणी-पछामेला प्रश्न उत्तर हेवा३५ (५ ८) डवे पाश्रयना विषयमा ४ छ:-'मासियं णं त्या માસિકીભિક્ષુપ્રતિમાપ્રતિપન્ન અનગાર મુનિને ત્રણ પ્રકારના ઉપાશ્રયનું પ્રતિલેખન–ગવેષણ કરવું કપે. તપ સંયમનું આરાધન કરવા માટે જેને આશ્રય લેવામાં
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy