SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २६२ दशाश्रुतस्कन्धसूत्रे भधो भागे स्थितो य आरामः-उपवनं, तस्य तत्र वा यद् गृहं तस्मिन उधानगृहे, २ अयोविकृतगृहे-अधः सर्वतश्चतुर्दिक्षु विवृतं यच्च कृतचतुर्दारम् अनावृतमुख, तच्च गृहं तस्मिन् वा ग्रामावहिर्वा, ३ अघोरक्षमूलगृहे-अधः अधो भागे वृक्षाणां बटाश्वत्थप्रभृतीनां तरूणां मूलमेव गृहं निर्दोषं तत्र वा प्रतिमापतिपन्नो वसेत्, एतत्त्रयमेव गवेपयितुं कल्पते नाऽतोऽधिकमिति तात्पर्यम् ॥सू० ९॥ ___ पुनः पूर्वोक्तमेव विपयं वर्णयति-'मासियं' इत्यादि । मलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स कप्पंति तओ उवस्सया अणुण्णवित्तए, १ अहेआरामगिहं, २ अहेवियडगिहं, ३ अहेरुक्खमूलगिहं । मासियं णं भिक्खुपडिमं पडिबन्नस्स कप्पंति तओ उवस्सया उवाइणावितए, सेसं तं चेव ॥सू० १०॥ छाया-मासिकी खलु भिक्षुमतिमा प्रतिपन्नम्य कल्पते त्रय उपाश्रया अनुज्ञापयितुम्, १ अधआरामगृहम, २ अधो विदृतगृहम्, अधो वृक्षमूलगृहम्, मासिकी खलु भिक्षुप्रतिमां प्रतिपन्नस्य कल्पन्ते त्रय उपाश्रया उपानाययितुम् , शेषं तदेव । ॥ सू० १० ॥ टीका-'मासियं'-इत्यादि । मासिकी खलु भिक्षुपतिमां प्रतिपन्नम्य मुनेः त्रय उपाश्रया अनुज्ञापयितुम्-उपाश्रयाधिष्ठातुरनुज्ञां ग्रहीतुं कल्पन्ते, के च वे इस प्रकार हैं-(१) अधआरामगृह (२) अधोविकृतगृह (3) अधोक्षमूलगृह। (१) अधआरामगृह-आराम उद्यानरूप उपाश्रय । (२) अधोविकृतगृहचारों ओर से खुला और ऊपर से आच्छादित गृह । (३) अधावृक्षमूलगृह-वट अश्वत्थ आदि वृक्षो के नीचे अर्थात् वृक्ष का मूलरूपी घर ।। सू० ९ ॥ पूर्वोक्त विषयका ही वर्णन किया जाता है:-'मासियं णं' इत्यादि । मासिकीभिक्षुप्रतिमाप्रतिपन्न अनगार को तीन प्रकार के उपामात्र तन पाश्रय छ ते मा प्ररे छ (१) अधआरामगृह (२) अधों विट-- तगृह (३) अधो वृक्षमूलगृह । (१) अधआरामगृह माराम-धान३५ उपाश्रय (२) अधो वितगृह-यारे माथी मुटु तथा ५२थी ढा गड (३) अधो वृक्षमृलगृह-43 पीपणा म વૃક્ષની નીચે અર્થાત્ વૃક્ષના મૂળરૂપી ઘર (સૂ ૯), पूर्वेति विषयनु वर्णन राय छे - 'मासियं णं' त्याમાલિકીભિક્ષુબ્રતિમાપ્રતિપન્ન અનગારને ત્રણ પ્રકાગ્ના ઉપાશ્રયની આજ્ઞા લેવી કહ્યું,
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy